________________
वृत्ती
विशेषावाद अददत् , कुतो वा पूर्वभवहारिणः । इदानीं च निर्गच्छतामापन्नस्य तदिदानीं यत्प्रतिहियेत 'से' तस्य धनिना जन्मान्तरसम्बन्धिना ।
नमस्कारकोट्याचार्य 'अहव' इत्यादि । स्यान्मतिः यत्तेन ऋषिणाऽन्यस्मै अन्यस्मिन् जन्मनि दत्तं तत्ततः स्वसम्बन्धिनो लब्ध्वा प्रतिददाति पूर्वदातु
पूजाभ्यां रिति, तथा हारी इदानीं साधुः सन्नन्यस्माद्धारिणो लब्ध्वा प्रतिददाति स्वसम्बन्धिन इति, उच्यते-'एव'मित्यादि ।। एवं यदि परतो फलसिद्धिः ॥९१४॥ लब्धव्यं तदैव च तस्य यदि प्रदातव्यं ततो दाणगहणाण होतऽणवस्था अपरिभोगो य, स्वयं सदैवान्यस्मै दीयमानत्वात् आयव्ययवि
18॥९१४॥ शुद्धत्वात् , तस्मात्सौस्नातिकदृष्टान्तो न साधुरिति । 'तम्हा' इत्यादि ॥ तम्हा दाता सुपत्तविणियोगात् यत्पुण्यमवाप्नोति तत् | स्वपरानुग्रहपरिणामाओ ॥ तहा जह सो स्वत एव फलं लभते दाता पात्रानुग्रहपरिणामात् , तथा यतिरपि स्वकर्मक्षयोपशमादेव
खत आहारादि प्राप्नोति, एतदुक्तं भवति-दाता तमुपाधिं कृत्वा स्वपरिणामात्पुण्यं लभते, ग्राहकोऽपि तमुपाधिं कृत्वा तदानं स्वत एव | लभते, शेष स्पष्टमिति साध्यसाधनता ॥ अथ हेतोरनैकान्तिकत्वमाह-कोवे' त्यादि पुव्वद्धं कंठं, यतः 'तो' ततः अनेकान्तस्तस्मात् है। 'कोपप्रसादरहित'त्ति यदुक्तं साधनं तनिष्फलम् । अथ विरुद्धत्वमाह-कोवादी' त्यादि । यस्मात्कोपप्रसादरहितमपि सर्वमाकाशाद्या. हारादि अनुग्रहोपघाताय फलप्रदानाय दृश्यते, तथा च व्रणे आकाशमुपघाताख्यफलं, उदररन्धे चाहारोऽनुग्रहकृदिति । तेणे' त्यादि | पच्छद्रं, अस्यायमर्थः-तेन कोपप्रसादरहितं चाफलं चेति विरुद्धं, विपक्ष एव फलदातृत्वेन भावाविरुद्धो हेतुरित्यर्थः । अथ प्रसङ्गतो
धर्माधौं स्वकृतावेव, नान्यतरावित्याह-हरणे त्यादि ।। स्यान्मतिर्भवतः कोपप्रसादौ हरणप्रदानहेतू , ननु तदपि हरणप्रदान ४स्वकृतमेव, यतो 'भणित' मित्यादि ॥ स्पष्टम् ।। 'जई' त्यादि ।। यदि च तम स्वकृतं ततः कोपप्रसादवति राजनि विशेषो न8 है स्याद् , यो रुष्टो विविधफलाधायी तुष्टश्च ॥ 'दीसती' त्यादि स्पष्टम् ।। तथा-'को।' त्यादि ॥ कोपप्रसादहेतुश्च यत्फलमैहिकं नहि है