________________
विशेषाव कोव्याचार्य
वृत्ती
पूजाभ्यां
॥९१३॥
PRAHARIOR
तत्रैतत्स्याद्-इदमेव तर्हि दास्यन्तीति नः सिद्धसाधनमिति, उच्यते-न 'तदर्थ भक्तार्थ नमस्कारकर्तुः पूजनप्रयास इति येन सिद्ध
| नमस्कार| साध्यता स्यात् , अपि च-तदपि भक्तादि प्रापणमन्यतः स्वकृतोदयमेव आत्मपरिणामस्तथास्वाभाव्यलभ्यत्वात् , परस्तु दाता |निमित्तमात्रं, एतदुक्तं भवति-निश्चयत आन्तरं कारणं व्यवहारतस्तु बाह्यमपि । तथा च-'कम्म' इत्यादि । निश्चयतः सुखादिहेतुः फलसिद्धिः कर्म 'यतः' यस्मात्तस्माद्देहस्तु बाह्य, शब्दादि तु बाह्यतरं 'जई'त्ति यद्येवं ततो दातरि तु का कथा ?, उपसंजिहीर्षुराह-'तम्हा'
है ॥९१३॥ इत्यादि । तस्मात्स्वकारणमेव सुखादि, बाह्यस्य निमित्तमात्रत्वात् , अतः कः कस्मै ददाति हरति वा निश्चयतः?, अतः का कथा | | नमस्कारफलदातृत्वं प्रति ।। एवं स्थिते सत्याह-'जती'त्यादि । यदि सर्व फलं स्वकृतमेव, कः कस्मै ददातीति वचनात् , अपि च | हरणफलं 'कः कस्यापहरतीति वचनात् , तर्हि न दानहरणादिफलमिहापन्न, उच्यते, ननु यत एव च तत्स्वकृतं तत एव तत्फलं दातुहर्तुश्च युक्तमध्यवसायविशेषात, तथा हि ततः-'दाणादी'त्यादि ।। दानादिपरिणामविशेषतः खत एव पुण्यं, तथा हरणादिपरोप. घातपरिणामतो पावं हर्तुः, इतरस्य त्वानुषङ्गिकमिति भावः । तस्मात्-'त' मित्यादि स्पष्टा, नवरं न परतः सकाशाल्लभ्यं, तस्मादनभ्युपगतोपालम्भोऽसाविति । 'जइवे' त्यादि । स्यान्मति:-कस्यचिद् येन यद्वस्तु प्रयुक्तं सत् परिगृहीतं तत्तत एवं प्रतिलब्धव्यं दृष्टत्वात्सौस्नातिकवत् , प्रयुक्तश्च जिननमस्कारस्तस्मात्तत्फलं लभ्यमिति, उच्यते-'तो' तस्मिन् प्रतिग्राहके साध्यादौ शिवं प्राप्ते धिग्वर्णादौ च कुगतिं गते कुतस्तस्य तल्लभ्यं भवतु ?, येन तत एव प्रतिलब्धव्यमित्युच्यते, यद् येन दत्तं तस्मै तद्देयं सौस्नातिकवत् , यस्य च हृतमसावपि तस्यापहरति । ततः-'लभती'त्यादि । 'साधुः' निःसङ्गो मुनिः जं पुत्रदायिस्स देज तं अतो कुतो लभतु ?, एतदुक्तं भवति-यदि यद् येन यस्मै अनुग्राह्याय दत्तं स तस्मै पुनर्ददाति ततो दानग्रहणातीत ऋषिः कथं भिक्षां लभते ? तस्मै
AMROGRAMONEERUARCANE