________________
विशेषाव
कथमात्मन्यविदितं कर्म संप्रतिपत्स्यामः ? इति, तच्च न, सर्वसंशयच्छेदनसामोपेतत्वात् मम, यो यः सर्वसंशयविच्छेदी स सर्वज्ञो,
क्रियायाकोव्याचार्य है यथा कः ? इति चेत् प्रत्यक्षसिद्धत्वेनाविप्रतिपत्तेर्नान्वयोऽन्वेषणीयः, मत्प्रत्यक्षं च तदिति । अथ मनुषे-सर्वसंशयविच्छेदी च भवि- अदृष्टफलता वृत्ती
प्यति न सर्वज्ञ इत्यतोऽनकान्तिको हेतुरित्यतो, विरुद्धोऽपि, विपक्ष एव भावात् , उच्यते, लिङ्गमभिधत्स्व, वामात्रेण परस्य दृष॥५०४॥
यितुमशक्यत्वात् , न च तदभिधातुं पार्यतेऽसंभवात् , अभ्युपगम्यतां तर्हि मयि सर्वविषयतेति । अथवा भवतोऽपि प्रत्यक्षमेव कर्म ६५०४॥ तदनुभूतिप्रत्यक्षत्वात् घटवत् , तथा च कर्मसम्बन्धिनी परितापाहादानुभूतिः स्वसंवेदनसिद्धेति किं न तत्प्रतिपत्स्यसे?, निराश्रयप्रति| भासादिति चेत् उच्यते-'अत्थी'त्यादि । अस्ति सुखदुःखयोर्हेतुः कार्यत्वादळुरस्येव बीजं, कार्यत्वेऽपि च हेत्वनभ्युपगमेऽङ्कुर| स्यापि तदनभ्युपगमप्रसङ्गः, फलत्वात् , स्यान्मतं-स दृष्ट एव हेतुर्भविष्यति फलत्वादडुरस्येवेति, अन्यथा दृष्टहान्यदृष्टपरिकल्पनमिति, तन्न युक्तं, व्यभिचारात् ॥८८-९१॥ आह च-'जो इत्यादि । यस्तुल्यसाधनयोः-अविशिष्टस्त्रगङ्गरागालङ्कारकेशविन्यासाङ्गनासन्निधानयोद्वयोः पुरुषयोः फले सुखानुभूतिलक्षणे 'विशेष' वैसदृश्यं नासौ विना हेतुं, अदृष्टमित्यभिप्रायः, कार्यत्वाद् घटवत्, कार्यत्वेऽपि चाहेतुकत्वे घटस्यापि सहेतुकत्वानुपपत्तिः, व्यतिरेकेण खं, यच्च तुल्यसाधनसमेतयोर्विशेषाधायि तत्कर्म, अतो गौतम ! प्रतिपद्यस्वेदं, नेयमदृष्टपरिकल्पनेति गाथार्थः ॥२०९२॥ इतश्च-'बाले'त्यादि ॥ आद्यं बालशरीरं देहान्तरपूर्वकं, इन्द्रियादिमत्त्वाद् , बालदेहपूर्वकयुवदेहवत् , यच्च पूर्व तत्कार्मणं, 'जोएण कम्मएणं आहारेती अणंतरं जीवो' ति वचनात् , आदिशब्दात्सुखदुःखपाणापाननिमेषोन्मेषजीवनादयोऽपि हेतवो योज्याः, अतो न सेति गाथार्थः ॥२०९३॥ इतश्चेत्याह-'किरिये त्यादि । दानादिफलंति प्रतिज्ञार्थः, सा चेयं-फलवत्यो दानादिक्रियाः 'किरियाफलभावाति चेतनक्रियारूपत्वात् , कृषिक्रियावत् , व्यतिरेकेणाणुक्रिया,