SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती ॥६१८॥ ॐ4649ॐॐॐॐॐ साई सपज्जवसिओ चउभंगविभागभावणा एत्थं ।ओदइयाईयाणं तं जाणसुभावकालं तु॥नि.७३२॥ | भावस्थिसाई संतोऽणंतो एवमणाईवि एस चउभंगो। ओदइयाईयाणं होइ जहाजोग्गमाउन्जा ॥२५७२।। तिभंगा: जो नारगाइभावो तह मिच्छत्ताइओ य भव्वाणं । ते चेवाभव्वाणं ओदइओ बितियवज्जोऽयं ॥२५७३॥ सम्मत्तचरित्ताई साई संतो य ओवसमिओऽयं । (दाएं) दाणाइलद्धिपणगं चरणंपिय खाइओभावो॥२५७४।। | ॥६१८॥ सम्मत्तनाणदसणसिद्धत्ताइं तु साइओऽणंतो। नाणं केवलवजं साईसंतो खओवसमो ॥२५७५।। मइअन्नाणाईया भव्वाभव्वाण तइयचरिमोऽयं । सव्वो पोग्गलधम्मो पढमो परिणामिओ होइ ॥२५७६॥ भव्वत्तं पुण तइओ जीवाऽभव्वाइ चरिमभंगो उ । भावाणमयं कालो भावावत्थाणओऽणण्णो ॥२५७७॥४ एत्थं पुण अहिगारोपमाणकालेण होइ नायव्यो। खेत्तम्मि कम्मि कालम्मिभासियं जिणवरिंदेण?नि.७३३॥ वइसाहसुद्धइक्कारसीय पुव्वण्हदेसकालम्मि । महसेणवणुज्जाणे अणंतर परंपरं सेसं ॥नि.७३४॥ 'सादी'त्यादि । सादिर्भावः सान्तोऽनन्तश्चेति प्रथमद्वितीयौ, एवमनादिरपि सान्तोऽनन्त इति तृतीयचतुर्थी, अत एवाह| एस चउभंगो, अथ च-'ओदयी'त्यादि स्पष्टम् । कथमित्याह-'जो' इत्यादि ॥ यो नारकतियनरामरभाव औदयिकः स प्रथमः, | तथा मिथ्यात्वादिकश्चौदयिको भव्यानां स तृतीयः, तथा त एव मिथ्यादर्शनादयोऽभव्यानां चतुर्थः,अयमौदयिको वर्तते, किंविशिष्टः ? | इत्याह-द्वितीयभङ्गवर्जः, औदयिकस्य साद्यपर्यवसानविरोधात् , अयं चैकविंशतिविधः 'गतिकषायेत्यादिवचनात् । दारं ॥७१-७३॥ SRO
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy