________________
विशेषाव कोट्याचार्य
वृत्ती
॥६१८॥
ॐ4649ॐॐॐॐॐ
साई सपज्जवसिओ चउभंगविभागभावणा एत्थं ।ओदइयाईयाणं तं जाणसुभावकालं तु॥नि.७३२॥ | भावस्थिसाई संतोऽणंतो एवमणाईवि एस चउभंगो। ओदइयाईयाणं होइ जहाजोग्गमाउन्जा ॥२५७२।।
तिभंगा: जो नारगाइभावो तह मिच्छत्ताइओ य भव्वाणं । ते चेवाभव्वाणं ओदइओ बितियवज्जोऽयं ॥२५७३॥ सम्मत्तचरित्ताई साई संतो य ओवसमिओऽयं । (दाएं) दाणाइलद्धिपणगं चरणंपिय खाइओभावो॥२५७४।। | ॥६१८॥
सम्मत्तनाणदसणसिद्धत्ताइं तु साइओऽणंतो। नाणं केवलवजं साईसंतो खओवसमो ॥२५७५।। मइअन्नाणाईया भव्वाभव्वाण तइयचरिमोऽयं । सव्वो पोग्गलधम्मो पढमो परिणामिओ होइ ॥२५७६॥
भव्वत्तं पुण तइओ जीवाऽभव्वाइ चरिमभंगो उ । भावाणमयं कालो भावावत्थाणओऽणण्णो ॥२५७७॥४ एत्थं पुण अहिगारोपमाणकालेण होइ नायव्यो। खेत्तम्मि कम्मि कालम्मिभासियं जिणवरिंदेण?नि.७३३॥ वइसाहसुद्धइक्कारसीय पुव्वण्हदेसकालम्मि । महसेणवणुज्जाणे अणंतर परंपरं सेसं ॥नि.७३४॥
'सादी'त्यादि । सादिर्भावः सान्तोऽनन्तश्चेति प्रथमद्वितीयौ, एवमनादिरपि सान्तोऽनन्त इति तृतीयचतुर्थी, अत एवाह| एस चउभंगो, अथ च-'ओदयी'त्यादि स्पष्टम् । कथमित्याह-'जो' इत्यादि ॥ यो नारकतियनरामरभाव औदयिकः स प्रथमः, | तथा मिथ्यात्वादिकश्चौदयिको भव्यानां स तृतीयः, तथा त एव मिथ्यादर्शनादयोऽभव्यानां चतुर्थः,अयमौदयिको वर्तते, किंविशिष्टः ? | इत्याह-द्वितीयभङ्गवर्जः, औदयिकस्य साद्यपर्यवसानविरोधात् , अयं चैकविंशतिविधः 'गतिकषायेत्यादिवचनात् । दारं ॥७१-७३॥
SRO