SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ वृत्ती - विशेषाव० किश्चिन्मात्रविशेषणविवक्षावशाद्भिद्यमानः द्रव्यकालादिववएसो-द्रच्यकालादिव्यपदेशभाम् भवति, द्रव्यकालादिव्यपदेशमश्नुत इत्यर्थः॥ द्रव्येऽद्धाकोट्याचार्य तथा चाह-'दब्वे'इत्यादिद्वाराणि । नामस्थापने प्राग्वत् , 'द्रव्य'इति वर्तनादिलक्षणो वाच्यः, अद्धेति चन्द्रक्रियोपलक्षितोद्धाकालो वा- | कालादयः 13 च्यः,यथाऽऽयुष्कालो-देवाद्यायुष्कानुभवलक्षणः देस'त्ति प्रस्तावः कालकाल'त्ति मरणकालः,तत्रैकः कालः समयः प्राग्निरूपित एव,द्विती-3 यस्तु सामयिकत्वात् मरणं, ततः कायमरणक्रियाकालः स कालकाल इति भावार्थः, 'च' समुच्चये, तथाच प्रमाणकालः अद्धाकालविशेषो ॥६०६॥ ॥६०६॥ यो दिवसादिलक्षणो वाच्यः, तथा वर्णश्चासौ कालश्च वर्णकालः, तथा भावकालः सादिसपर्यवसानादिभेदभिन्नो वाच्य इति, 'प्रकृतं , तु भावेनेति भावकालेनाधिकार इत्योघार्थः। आद्यद्वारमाह-'चेयणे'त्यादि । तत्र चेतनस्य सुरादेव्यस्य अचेतनस्य स्कन्धादेव्यस्य 'या स्थितिः' याऽवस्था 'चतुर्विकल्पा' चतुर्भङ्गा सा द्रव्यकालो भवति, द्रव्यस्य कालो द्रव्यकाल इति षष्ठीतत्पुरुषो भेदे, अथवा । तदेव सुरादि द्रव्यं काल उच्यते, पर्यायपर्यायिणोरभेदोपचारात् , आह-चेतनस्य अचेतनस्य वा द्रव्यस्येति वक्तव्ये किमुच्यतेचेयणमचेयणस्स व, नन्विदं चतुर्दशपूर्वविद्भिदृब्धं गाथासूत्रं तत्कथमेवमन्याय्यः पाठः१, अथ परिहारो भण्येत-प्राकृतव्याकरण| रूपसिद्ध्या प्राकृतशब्दसमासोऽयं-चेयणं वाऽचेयणं वेति जंतं चेयणाचेयणमिति पत्ते अभृतानुस्वारागमः क्रियते, 'णीयालोवे'-18 | त्यादिगाथया, उच्यते, सत्यमेतद्, किन्तु वाशब्दो न घटते, भिन्नपदविषयत्वादस्य, इदं तु समासपदमेकपदत्वात् । अथ मैवं मंस्था ततोऽयुक्त एवायं पाठः, आप्तोपदिष्टत्वात् , अतोऽत्राभिप्राय उन्नीयते, तत्र समासपद एव सत्यभूतबिन्द्वानयनेन द्रव्यकालयोरभेद-2 विवक्षा सूचयति सूरिः, वाशब्दं तु भिन्नपदविषयमपि कुर्वन् भेदविवक्षामिति, विचित्रा च भगवतः सूत्रस्य कृतिरिति । तथाहि-'दव्वे'. त्यादि ।। द्रवतीति द्रव्यं तस्य द्रव्यस्य या वर्तना 'दव्वकालो' सा द्रव्यकालो भण्यते, 'या' अथवा तदेव द्रव्यं कालो द्रव्यकाल HARSAMRESS -04- CREAROLX
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy