SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ HRORS वृत्ती ॥६०७॥ | इति कर्मधारयः समासः, किं कारणमित्याह-यस्मान्नैव वर्तनादिक्रियाभ्यो भिन्नं द्रव्यमस्ति, कुतोऽयमर्थो ज्ञायते ? इति चेदुच्यते, द्रव्येऽद्धाविशेषाव० कोव्याचार्य यतोऽभिहितम्-'सुत्ते इत्यादि । 'के णं भन्ते ! कालेत्ति वुच्चइ ?, गोयमा ! जीवा चेव अजीवा चेव [भग०११६] एतदेवाह-जीवाजीवाः समयादयोऽभिधीयन्ते, जीवादयः काल उच्यते इत्यर्थस्तस्माद् द्रव्यमेव कालो द्रव्यकाल इति । तदेवं द्रव्यकालस्य स्वरूपमभि|धायाधुना 'चेयणे'त्यादेख्दाहरणान्याह भाष्यकार:-'सुर'इत्यादि । सुरग्रहणं नराद्युपलक्षणं, सुरसिद्धभव्याभव्यजीवाः, किंविशि ॥६०७॥ टाः ? इत्याह-सादिसपर्यवसितादयः, सुरः सादिः सपर्यवसित इति प्रथमो भङ्गः, सिद्धाः सादयोऽपर्यवसिता इति द्वितीयः, भव्या अनादयः सपर्यवसिता इति तृतीयः, अभव्यजीवा अनादयोऽपर्यवसिताश्चतुर्थः । एवं चेयणारहिया खन्धा पढमो भङ्गो, अनागतकालो द्वितीयः, अतीतकालस्तृतीयः, नभश्चतुर्थो भङ्गः, उक्तो द्रव्यकालः । 'सूर'इत्यादि । सूरग्रहणं पञ्चविधज्योतिष्कोपलक्षणं, सूरो बध्न-4 स्तस्य क्रिया-मेरोश्चतसृषु दिक्षु अजस्रं भ्रमणं तया विशिष्टः-चिह्नित उपलक्षित इतियावद्, एतदुक्तं भवति-यावत् किमत आह-8 अद्धाकालो भण्यते, किंविशिष्टः ? इत्याह-गोदोहादिक्रियानिरपेक्षः, तदनेन येषां कालद्रव्यापलापिनां क्रियैव परिणामवती काल इति दर्शनं तव्यच्छेदमाह, काऽसौ भवतीत्यत आह-समयक्षेत्रे अर्द्धतृतीयेषु द्वीपसमुद्रेषु, एतेष्वेव ज्योतिष्कभ्रमणेन कालविभ8. क्तेः॥ उत्तरगाथासम्बन्धनाथं तद्विशेषमाह-समयादी 'समयेत्यादि टीकातो भावनीयेति। उक्तोद्धाकाल: यथाऽऽयुष्ककालमभि धित्सुः सम्बन्धमाह-'आउ'इत्यादि ॥ स एव प्रागुक्तो वर्त्तनादिमयोऽद्धाकालः जीवानां नारकतिर्यङ्नरामराणां यथाऽऽयुष्ककालो | भण्यते, किंविशिष्टः १, अतो नानात्वनिबन्धनमाह-आयुष्कमात्रविशिष्टः, रौद्रध्यानाधुपार्जितनरकाद्यायुष्कमात्रविवधाप्रधान इत्यर्थः, अस्यैव भावार्थमाह-यः सत्त्वो नरादिर्येन आयुषा अन्तर्मुहूर्त्तादित्रयस्त्रिंशत्सागरोपमान्तेन यावन्तं कालं वर्तते स यथाऽऽयु GLOR-BIRCRORES
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy