SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्ती ॥६०८॥ % ककालः, संकीर्णतायामप्यनयोरेवं विवक्षया मेद इति भावना ॥ नेरइएत्यादि, मूलटीकातः। 'जेणे' इत्यादि । अथोपक्रमकाल, द्रव्येऽद्धा'क्रमु पादविक्षेपे' उपक्रमणमुपक्रमः अभिप्रेतस्यार्थस्य सामीप्यापादनं उपक्रमस्य कालः भूयिष्ठक्रियापरिणामः, प्रभूतकालमाप्यं | कालादयः खल्पकालप्राप्यं भवति स उपक्रमकालः, स च 'दुवी'त्यादि ॥ द्विविधश्चासावुपक्रमकालश्चेति समानाधिकरणः, कथमित्यत आहसामायारी उवक्कमकालो य यथायुष्कोपक्रमकालश्च, तत्र समाचरणं समाचारः-शिष्टाचरितः क्रियाकलापस्तस्य भावः 'गुण-४६०८॥ वचनब्राह्मणादिभ्यः कर्मणि चेति प्यञ्, नपुंसके भावे पित्करणसामर्थ्यात् , स्त्रीलिङ्गे भावे स्त्रियां डीए सामाचारी, तस्या उपक्रमणं उपरिमश्रतादिहाधस्तादानयनं सामाचार्युपक्रमः, यथायुष्कोपक्रमश्चासौ कालश्चेति समासः, तत्र हि कालकालवतोरभेदात्कालस्यैवायु कादुपाधिविशिष्टस्योपक्रमो वेदितव्य इत्यभिपायो, द्वारगाथाद्धं । तत्थ सामायारी तिविहा, कथमित्याह- 'ओहे दसहा पद| विभागे'त्ति तत्रौघसामाचारी ओधेन-सामान्येन संक्षेपतः सामाचारी ओघसमामाचारी ओपनियुक्तिः, दशधा सामाचारी | इच्छाकारादिका, पदविभागसामाचारी तु छेदसूत्राणि, तत्रौघसामाचारी नवमपूर्वतस्तृतीयादाचाराभिधानाद्वस्तुनः, तत्रापि विंशतितमादोघप्राभृतादस्मदादिसाम्प्रतकालप्रजितानामल्पमेधाजीवितानामनुग्रहार्थ स्थविरैर्निर्म्युटेति, दशविधसामाचारी तु षडविंशतितमादेव पूर्वादुत्तराध्ययनात् स्वल्पतरकालप्रवजितपरिज्ञानार्थ निव्यूढेति, पदविभागसामाचारी पुनर्नवमादेव पूनियुटेति, तत्र | ओहे अत्रान्तरे 'अरहंते 'वंदित्ता' इत्याद्योधनियुक्तिर्वक्तव्या यावत् “साधू खवेंति कम्मं अणेगभवसंचियमणतं", | दशधा, अत्र तु सामाचारी 'इच्छामिच्छा इत्यादि यावत् 'साधू खवेंति कम्म' अणेगभवसंचियमणतं' । पदविभागसामाचारी | तु विधिसूत्रान्ते वक्ष्यामः ॥ अथ यथाऽऽयुष्कोपक्रमकालमाह-'अज्म' इत्यादि । अतिहर्षविषादाभ्यां अधिकमवसानं-चिन्ता ACOCKRcite
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy