SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ वृत्ती A विशेषावाल अध्यवसानं तस्माद् भिद्यते आयुः, अत्यन्तहृदयसंरोधात् , अथवाऽध्यवसानं विधा रागस्नेहमयभेदात् तस्मात्, निमित्तं दण्डादि वक्ष्य कर्मोपक्रम कोट्याचार्य ति, आहाराद्-अत्यशनात् , अत्यक्षिवेदनातः पराघातात्-श्वभ्रादिपातादिपातात् स्पर्शाद्-अजगरोरगसंम्बन्धिनः स्त्रीरत्नसंबन्धिनो सिद्धिः |वा, प्राणापाननिरोधात् , एवं सप्तभ्यो हेतुभ्यो भिद्यते आयुः । उदाहरणानि मूलटीकातः। निमित्तमाह-'दण्डेत्यादि । 'मुत्ते'त्या | दि ।। सोदाहरणं टीकातः, न च सर्वेषां निमित्तत्वाविशेषात्पौनरुक्त्यं, आन्तरेतरविचित्रोपाधिभेदेन भेदादनुग्रहार्थ वा ॥ अथ सामा॥६०९॥ ॥६०९॥ |चारी कथमुपक्रमकाल इति तद्व्याख्यानायाह भाष्यकार:-'जेण'इत्यादि गतार्था, नवरं समयपरिभाषयाऽयमुपक्रमकालः, कालान्तरल प्राप्यस्याकालप्रापणात् ॥ द्वितीयं व्याचिख्यासुराह-'ज' मित्यादि ॥ इह यत्सोपक्रमायुषामध्यवसानादिहेतुसंजनितं प्रसारितस्य जीवितस्य संवर्तनं स जीवितोपक्रमकालः, स यथाऽऽयुष्कोपक्रमकाल उच्यते, निरुपक्रमायुषां तु बद्धस्पृष्टनिहितनिकाचितत्वान्नान्य| थानुभवः, तथानियमवेदनीयत्वादित्यर्थः । अत्रैव प्रासङ्गिकमाह सव्वपगईणमेवं परिणामवसा उवक्कमो होजा । पायमनिकाइयाणं तवसा उ निकाइयाणपि ॥२५४२॥ कम्मोवक्कामिजइ अपत्तकालंपि जइ तओ पत्ता। अकयागमकयनासा मोक्खाणासासया दोसा ॥२५४३॥ नहि दीहकालियस्सऽवि नासोतस्साणुभूइओ खिप्पं । बहुकालाहारस्स बदुयमग्गियरोगिणोभोगो॥२५४४॥3 सव्वं च पएसतया भुज्जइ कम्ममणुभावओ भइयं । तेणावस्साणुभवे के कयनासादओ तस्स १॥२५४५॥ उदयक्खयक्खओवसमोवसमा जं च कम्मणो भणिया । दवाइपंचयं पइ जुत्तमुवकामणमओऽवि ॥२५४६॥ पुण्णाऽपुण्णकयंपिहु सायासायं जहोदयाईए । बज्झयलाहाणाओ देइ तहा पुण्णपावपि ॥२५४७॥ 7 -%AL
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy