________________
विशेषाव कोट्याचार्य वृत्तौ
सप्तमो निहवः
१७२५॥
॥७२५॥
RORISALCHORS
इय, एवं मये वक्खायं, एवमेवेदं, नात्र संशयः कार्यः, ततो विंझेण एत्यंतरे माहिलवुत्ततो कहिओ, तेहिं भणियं-माहिलभणिती मिच्छा। तथा चामुमेवार्थमाह-दसपुरे' त्यादिव्याख्या । 'सोऊ' इत्यादि । 'वीसु' मित्यादि स्पष्टं यावत् 'कम्मे' त्यादि । इह कर्मप्रवादपूर्वे कर्मचिन्तायां जीवप्रदेशैः सह किश्चित्कर्म बद्धमिति बद्धमेव, अकषायस्पेर्यापथबन्धवत् कालान्तरस्थितिमप्राप्यैव विघटते शुष्ककुडथापतितचूर्णमुष्टिवत् , किञ्चिच्च बद्धं स्पृष्टं च आर्द्रलेपकुडये सस्नेहचूर्णवत्, किश्चित्तु त्रिकरणं आर्द्रकुडयश्लेषितश्चेतिकाहस्तमृ| दितवत् , एवं त्रिविधं बद्धं प्रत्येतव्यं, अथवा सूचीकलापोपमानात् त्रिधा बद्धं ज्ञातव्यं, तत्र बद्धं कर्म गुणावेष्टितसमस्तसूचीकलापवत् | जीवप्रदेशसम्बन्धमात्रात् , बद्धपुढे तु तथा लोहपट्टयमितसूचीकलापवत् तप्तकवनाहतवद्वा, बद्धस्पृष्टनिकाचितं तु गोंडीकृतसूचीकलाप
वत् । तत्र बद्धस्पृष्टस्य कर्मणोऽमी व्यापाराः–'उब्वदृणे'त्यादि । इह जीवोपात्तकर्मणोऽष्टौ करणानि, तद्यथा-"बंधणसंकमणुबट्ट8 णा य ओवट्टणा उदीरणया । उवसामणा निहत्ती निकायणा चेति करणाई ॥१॥" तत्रापवर्तन-स्थितिहासः उत्करः उद्वर्तन-स्थिति
वृद्धिः 'संछोभो' संक्रमकरणं 'क्षपणं' अन्यानुभावेन सह निर्जरणं, 'अनुभवः' स्वेन स्वेनानुभावेन वेदयित्वा निर्जरणं, एवं अ|णिकाइयमि कम्मे, निकाचिते तु प्रायोऽनुभवनमेव। तदेवं 'सोउ' मित्यादि स्पष्टा । प्रयोगः-जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागबद्धत्वात् स्वप्रदेशवत् । आह च-'ण ही'त्यादि, पादत्रयं गतार्थ, स्वव्याख्यानगाथासम्बन्धमाह-तेनेदं व्याख्यानं युक्तम् । 'पुट्ठो' इत्यादि । जहा कंचुओ कंचुइणं-भुयगं समण्णेइ-समनुगच्छति पुट्ठो अबद्धो संतो, एवं कम्मं कञ्चुककल्पं जीवं| भुजङ्गकल्पं समन्वेति पुट्ठमबद्धं संत, अतो जीवः कर्मणा स्पृष्टो, न बध्यते, वियुज्यमानत्वात् , कञ्चुकेनेव तद्वान्, अतः किमसौ ते | गुरुर्जानातीति प्रक्रमः । तथा-'सोऊणे'त्यादि 'जंपई' त्यादि, स्पष्ट, प्रयोगः-यावजीवकृतावधिपत्याख्यानमाशंसादोषदुष्ट,