SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्ती सप्तमो निहवः ॥७२४॥ ॥७२४॥ GHOSSEISUGUST जइ अन्नहेव भावो चेययओ वयणमन्नहा माया। किं वाभिहिए दोसो? भावाओ किंवओ गुरुयं ? ३०४५ अन्नत्थ निवडिए वंजणम्मि जोखलु मणोगओ भावो। तंखलु पच्चक्खाणं न पमाणं वंजणं छलणा ॥३०४६॥ इय पण्णविओऽवि न सो जाहे सद्दहइ पूसमित्तेण । अन्नगणत्थेरेहि य काउं तो संघसमवायं ॥३०४७॥ आहूय देवयं बेइ जाणमाणोऽवि पच्चयनिमित्तं । वच्च जिणिदं पुच्छसु गयाऽऽगया सा परिकहेइ ॥३०४८॥ संघो सम्मावाई गुरुपुरोगोत्ति जिणवरो भणइ। इयरो मिच्छावाई सत्तमओ निण्हवोऽयंति ॥३०४९॥ एईसं सामत्थं कत्तो गंतुं जिणिंदमूलम्मि ?। बेई कडपूयणाए संघेण तओ कओ बज्झो ॥३०५०॥ 'पंच सया' इत्यादि स्पष्टा । कथं ?, तत्रार्यरक्षितवक्तव्यतायां कथानकं प्रायः कथितमेव यावत् गोष्ठामाहिलः प्रत्युच्चारके कर्मबन्धचिन्तायां कर्मोदयादभिनिवेशेन विप्रतिपन्न इति । तथा च कथानकसम्बन्धनाय प्रागुक्तानुवादपरां संग्रहगाथामाह-'दसउरे' त्यादि । इयमर्थतः प्राग्व्याख्यातैवेति, प्रकृतसम्बन्धस्तु विंझो अट्ठमे कम्मप्पवायपुव्वे कम्मं परूवेइ जहा-किंचि कम्मं जीवपदेसेहिं बद्धमत्तं कालंतरद्वितिमपप्प विहडइ, शुष्ककुडयापतितचूर्णमुष्टिवत् , किंचि पुण बद्धं पुढे कालंतरेण विहडइ, आर्द्रलेपकुडथे सस्नेहचूर्णवत् , किंचि पुण बद्धं पुढे निकाइयं जीवेण सह एगत्तमावन्नं कालंतरेण वेइज्जइ । तदेवं पाश्चात्यं व्याख्यानं श्रुत्वा गोष्ठामाहिल आहनन्वेवं मोक्षाभावः, तथाहि-जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागवद्धत्वात् (तत्) प्रदेशवत् , तस्मादेवमिष्यतां 'पुट्ठो' इत्यादि, प्रयोगः-जीवः कर्मणा स्पृष्टो, न बध्यते, वियुज्यमानत्वात् कञ्चुकेनेव कञ्चुकी, विंझ आह-एवमेव मे गुरुगा व्याख्यातमासीत् , गोट्ठामाहिल आह-स किं जानाति येन व्याख्यानमेवं करोति ?, ताहे सो ससंकिओ गो तस्स सकासं, पुन्छइ, तो आयरियाग निवे
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy