________________
विशेषाव कोट्याचार्य वृत्ती
सप्तमो निहवः
॥७२३॥
॥७२३॥
CACARRUAR
अंतोऽवि अस्थि कम्मं वियणासम्भावओ तयाए व्व । मिच्छत्ताईपञ्चयसभावाओ य सव्वत्थ ॥३०३१॥ | अविभागत्थस्सवि से विमोयणं कंचणोवलाणं व । नाणकिरियाहिं कीरइ मिच्छत्ताईहिं वादाणं ॥३०३२॥ कह वाऽऽदाणे किरियासाफल्लं नेह तविधायम्मि? किं पुरिसगारसझं तस्सेवासज्झमेगंतो ॥३०३३॥ असुभो तिव्वाईओ जह परिणामो तदजणेऽभिमओ। तह तश्विहोच्चिय सुभो कि नेहो तश्विओगेऽवि? ॥ किमपरिमाणं सत्ती अणागयद्धा अहापरिच्छेओ?। जइ जावदत्थि सत्ती तो नणु सचेव परिमाणं ॥३०३५।। सत्तिकिरियाणुमेओ कालो सूरकिरियाणुमेओ व्व । नणु अपरिमाणहाणी आसंसा चेव तदवत्था ॥३०३६॥ जह न वयभंगदोसो मयस्स तह जीवओऽवि सेवाए। वयभंगनिम्भयाओ पञ्चक्खाणाऽणवत्था य ॥३०३७॥ एत्तियमेत्ती सत्ती ण याइयारोन यावि पच्छित्तं । न य सव्वव्वयनियमो एगेणवि संजयत्तंति ॥३०३८॥ अहवा सब्वाणागयकालग्गहणं मयं अपरिमाणं । तेणापुण्णपइण्णो मओऽवि भग्गव्वओ नाम ॥३०३९॥ सिद्धोवि संजओच्चिय सव्वाणागयद्धसंवरधरोत्ति । उत्तरगुणसंवरणाभावोच्चिय सव्वहा चेवं ॥३०४०॥ अपरिच्छेएवि समाण एव दोसो जओ सुए तेणं । वयभंगभयाउच्चिय जावज्जीवंति निद्दिडं ॥३०४१॥ नासंसा सेविस्सामि किं तु मा मे मयस्स वयभंगो। होहिति सुरेसु को वा वयावगासो विमुक्कस्स? ३०४२ जोपुणरव्वयभावं मुणमाणोऽवस्सभाविन भणइ । वयमपरिमाणमेवं पञ्चक्ख सो मुसावाई ॥३०४३॥ भावो पचक्खाणं सो जइ मरण परओऽवि तो भग्गं। अह नत्थि न निद्दिस्सइ जावजीवंति तो कीस ? ३०४४