________________
सप्तमो
विशेषाव कोव्याचार्य वृत्तौ
॥७२२॥
CALCAREERICA
पुट्ठो जहा अबद्धो कंचुइणं कंचुओ समन्नेइ । एवं पुट्ठमबद्धं जीवं कम्मं समन्नेइ ॥३०१८॥ सोऊण भन्नमाणं पञ्चक्वाणं पुणो नवमपुवे । सो जावजीवविहियं तिविहं तिविहेण साहणं ॥३०१९।। निहवः जंपइ पञ्चक्खाणं अप्परिमाणाए होइ सेयं तु । जेसिं तु सपरिमाणं तं दुढे आससा होइ ॥३०२०॥ (पञ्चक्खाणं सेयं अपरिमाणेण होइ कायव्वं । इति मुद्रिते)
3|॥७२२॥ आसंसा जा पुण्णे सेविस्सामिति दूसियं तीए । जेण सुयम्मिवि भणियं परिणामाओ असुद्धं तु ॥३०२१॥ विंझपरिपुच्छियगुरूवएसकहियपि न पडिवन्नोसो। जाहे ताहे गुरुगा सयमुत्तो पूसमित्तेणं ॥३०२२॥ किं कंचुओ व्व कम्मं पइप्पएसमह जीवपज्जते । पइदेसं सव्वगयं तदंतरालाणवत्थाओ ॥३०२३।। अह जीववहिं तो नाणुवत्तए तं भवंतरालम्मि । तदणुगमाभावाओ बज्झंगमलो व्व सुब्वत्तं ॥३०२४॥ एवं सव्वविमोक्खो निक्कारणउब्व सव्वसंसारो। भवमुक्काणं च पुणो संसरणमओ अणासासो॥३०२५॥ देहंतो जावियणा कम्माभावम्मि किंनिमित्ता सा ?। निकारणा व जइ तो सिद्धोऽवि न वेयणारहिओ॥३०२६॥ ४॥
जइ वा बज्झनिमित्ता सा तदभावे ण होज तो अंतो। दिवा य सा सुबहुसो बाहिं निव्वेयणस्सावि ॥३०२७ जह वा विभिण्णदेसंपि वेयणं कुणइ कम्ममेवं ते । कहमण्णसरीगयं न वेयणं कुणइ अण्णस्स ? ॥३०२८॥ 12 अह तं संचरइमई न बहिं तो कंचुगोव्व निच्च(न बहित्थं। जंच जुगवंपि वियणा सव्वम्मिवि दीसए देहे ३०२९ न भवंतरमन्नेइ य सरीरसंचारओ तदनिलो व्व । चलियं निजरियति य भणियमकम्मं च जं समए ॥३०३०॥
CARRORISSAGAR