________________
विशेषाव
सप्तमो निहवः
वृत्ती
||७२१॥
॥७२१॥
RAMMAAOOLX
दव्वाई जलादीणि जाणि सावयवाणि ॥ निरवयवमाह-'जीव'मित्यादि ॥ स कुत्रिकापणसुरः जीवमजीवं च देहित्ति जाइओ ततो जीवं शुकसारिकादि अजीवं च लेष्ट्वादि दत्त्वा कृती जायते, तथा पुन!जीवं याचितः सन्नजीवं लोष्टु दत्त्वा कृती जायते, नोशब्दस्य | सर्वप्रतिषेधवचनत्वात् , तथा चरमे विकल्प नोअजीवाख्ये याचितः संस्तदेव शुकसारिकादि ददाति, द्वयोः प्रतिषेधयोः प्रकृतिगमनात । अनभिमतप्रतिषेधमाह-नतु नोजीवं स जीवदलं ददाति, अभावत्वात् खरविषाणमित्र, तस्माद् द्वावेव राशी । 'तो' इत्यादि । ततः शिरसि खेलमल्लकभस्मप्रक्षेपादिना प्रपञ्वेन निगृहीतः षडुलूकः, शेषं स्पष्टम् । षष्ठो निहवः ॥ अथ सप्तमं निहवमाह
पंचसया चुलसीया तइया सिद्धिं गयस्स वीरस्स। तो अबद्धियदिट्ठी दसउरनयरे समुप्पन्ना ॥३००९॥ दसउरनगरुच्छुघरे अजरक्खिय पूसमित्ततियगं च । गोहामाहिल नवमट्ठमेसु पुच्छा य विंझस्स ॥३०१०॥ दसउरनगरुच्छुघरे अजरक्खियपूसमित्ततिययं च । गोठ्ठामाहिल नवम-ट्टमेसु पुच्छा य विझस्स ॥३०११॥ सोऊण कालधम्मं गुरुणो गच्छम्मि पूसमित्तं च । ठवियं गुरुगा किल गोट्ठमाहिलो मच्छरियभावो ॥३०१२॥ वीसु वसहीऍ ठिओछिद्दन्नेसणपरो य स कयाई । विझस्स सुणइ पासेऽणुभासमाणस्स वक्खाणं ॥३०१३॥ कम्मप्पवायपुटवे बद्धं पुढे निकाइयं कम्मं । जीवपएसेहिं समं सूइकलावोवमाणाओ॥३०१४॥ उव्वदृणमुक्केरो संछोभो खवणमणुभवो वावि । अणिकाइयम्मि कम्मे निकाइए पायमणुभवणं ॥३०१५॥ सोउं भणइ सदोसं वक्खाणमिणंति पावइजओभे। मोक्खाभावो जीवप्पएसकम्नविभागाओ॥३०१६॥ नहि कम्मं जीवाओ अवेइ अविभागओ पएसो व्य । तदणवगमादमोक्खो जुत्तमिगं तेण वक्खाणं ३०१७