SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती ॥९६०॥ GAGRICANCERICROCRICKS 'नाम' मित्यादि कण्ठं ॥ 'दव्व'मित्यादि पुब्बद्धं कण्ठं, तं दव्यजीवितं, अथवा द्रव्यस्य सचेतनाचेतनस्य जीवितम्-अवस्था तद्यथा यावजीवअमृतं विपमित्येवमादि । दारं ॥ 'आउए' त्यादि ॥ तथा इहानादौ संसारे परिभ्रमतः सत्त्वस्य सामान्य प्राणधारणं-उदयानुदया- व्याख्या भ्यामविवक्षित प्राणधारणं 'ओहो'त्ति ओघजीवितमित्युच्यते, कथं सामान्यमित्याह-'आउस्सद्दव्वतया' आयुपः सद्भावमात्रद्रव्यतया आयुषः सम्बन्धीनि सन्ति च तानि द्रव्याणि चायुःसद्व्याणि तद्भावः तत्ता तया, नेहायुषः सामान्येन एकमपि समयमुच्यत 1 ॥१६॥ इति भावना, अनेन च सिद्धा एव मृता इति । द्वारं । तथा भूयतेऽस्मिन्निति भवो, भवोपलक्षितं जीवितं भवजीवितं, तच्चतुर्दा, किमुक्तं भवतीत्याह-नारकतियनरामराणां 'याऽवस्था' यदवस्थानं, प्रथमसमयादाचरमसमय इति वाक्यशेषः । दारं । 'तब्भवे'त्यादि ॥ तद्भवेनोफ्लक्षित जीवितं तद्भवजीवितं, यत् किंविशिष्टमित्याह-यत्तस्मिन्नेव तस्मिन्नेव च भवे उपपन्नानामौदारिकाणामेके|न्द्रियपञ्चेन्द्रियतियग्नराणां भवति, कायस्थितियोगात , एकेन्द्रियाणामनन्तानि भवग्रहणानि-तत्रैव तत्रवोत्पत्तेः, एतेषां तु सप्ताष्टौल | भवग्रहणानीति, परतो मुक्तिरवश्यं विजातीयभवनं वा, तिरश्चामिव, औदारिकग्रहणानारकादिव्युदासस्तेषां तत्रैवोत्पच्यभावात् , शेषाणि || | स्पष्टानि । इह च-'नर' इत्यादि । नरभवजीवितेनेहाधिकारः, मनुष्यस्यैव प्रव्रज्यासद्भावात् , एवं तावदत्र प्रक्रमे यद् ग्राह्यं यद्वा न ग्राह्यमित्यभिधाय प्रकृतमेवाह-अतो 'यावज्जीवामि' यावदिदमायुष्कं पालयामि तावत्सर्वं सावधं योगं प्रत्याचक्षेऽहमिति । अथेदानी यावच्छब्दार्थमाह-'जाव' इत्यादि ॥ यावदित्ययं ध्वनिस्विध्वर्थेषु, तद्यथा-परिमाणे मर्यादायामवधारणे चेति, प्रथममाह'जावज्जीवत्ति, किमुक्तं भवतीत्यत आह-जत्तियं मे जीवणपरिमाणं-आयुस्स परिमाणं तावन्तं कालं,परतो न विधिर्न प्रतिषेध इति । तथा-'जावज्जीव' मित्यादि ॥ इह यावजीवं, किमुक्तं भवतीत्याह-आरेण मरणमजायतो, न तत्कालं, न मरणादपि परतो, व्रत
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy