SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ योगकरणव्याख्या | ॥९६१॥ विशेषावर भङ्गभयात् , अवधारणेऽपि यावदेवेहजीवनं तावदेव प्रत्याचक्षेऽहं, न तु परतः ॥ तदेवं यावज्जीवमिति व्याख्याते पर आह-'जावे'कोट्याचार्य त्यादि । तदेवमुक्तेन शब्दविधिना यावजीवं वक्तव्ये प्राप्ते कहं ? जावजीवाए, भणियं भगवता इत्येतावान् वाक्यशेषः, उच्यतेयावजीवाए भणतो भगवतो लिंगवचासोऽभिप्पेतो । भाव इत्यत्र वाशब्दः परिहारान्तराभिधानार्थः, अथवा तदेवं यावज्जीवं पत्ते | यावजीवाए कस्मादभिहितमिति चेदुच्यते-भावप्रत्ययतः कारणात् 'यावज्जीवता' यावजीवनभावो यावज्जीवता तया यावज्जीवन॥९६१॥ तया, एतदुक्तं भवति-यावज्जीववक्तव्ये भावप्रत्ययद्वारायाततालाक्षणिकवर्णलोपं कृत्वा सूत्रमुक्तं भगवता यावज्जीवाए। तथा चैतदेव | व्याचिख्यासुराह-'जाव' इत्यादि ॥ यावज्जीवतया इति स्थिते वण्णलोवाओ, किमत आह-जावज्जीवाए, भगवया भणितमिति शेषः, तथा 'जाव'इत्यादि । 'का पुणे' त्यादि । अथवा यावज्जीवं वक्तव्ये प्राप्ते यावज्जीवो यस्यां सा यावज्जीवेति बहुव्रीहिः, | 'तुः' पूरणार्थः, का पुनः साऽन्यपदार्थाभिधेया संबध्यते ?, प्रत्याख्यानक्रिया। प्रकृतं दर्शयन्नाह-'तया इत्यादि, अस्याक्षरघटना, हैं तया यावज्जीवाए पच्चक्खाणकिरियाए करणभूयाए अहं सव्वं सावज इतिशब्दोपप्रदर्शनाद् योगं पच्चक्खामि ॥ प्राकृतशैल्योपदर्श नार्थमप्याह-'जीवण'मित्यादि ॥ अथवा यावज्जीवा, किमुक्तं भवतीत्यत आह-जीवणं जीवा, दशविधप्राणानुभूसिरित्यर्थः, सा च | पूर्ववत् विकल्पत्रयात् , ताए पाययवयणे जावज्जीवाए, सव्वं सावज्जं जोगं पच्चक्रवामीति वक्कसेसो, एवं यावज्जीवं पत्ते भगवता | ततिया इयं सूत्रे उपाति पौर्वापर्यं ॥ अथैतावति निरुत्सुकीभूतत्वादिदमपरमाह पच्चक्खामित्ति मओ उत्तमपुरिसेगवयणओकत्ता। तिण्णि विहा जस्सतओतिविहो जोगोमओऽहिगओ॥ तंतिविहं विइयाए पञ्चक्खेयमिह कम्मभावाओ। तिणि विहा जस्स तयं तिविहं तिविहेण तेणंति । ४२६६॥ WAHARASHTRA BEAUCRORECASSACRECOG
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy