SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य HORSCIEN यावजीवव्याख्या वृत्ती ॥९५९॥ ॥९५९॥ COURSESCOO नरभवजीवियमहिगय विसेसओ सेसयं जहाजोगं । जावज्जीवामि तयं ता पञ्चक्खामि सावज्जं ॥४२५८॥ जावदयं परिमाणे मज्जायाएऽवधारणे चेइ । जावज्जीवं जीवणपरिमाणं जत्तियं मेत्ति ॥४२५९॥ जावज्जीवमिहारेण मरणमज्जायओम तकालं । अवधारणेवि जावज्जीवणमेवेह न उ परओ।।४२६०॥ जावज्जीवं पत्ते जावज्जीवाए लिंगवच्चासो । भावप्पचयओ वा जा जावज्जीवया ताए ॥४२६१॥ जावज्जीवतया इति जावज्जीवाएँ वण्णलोवाओ। जावज्जीवो जीसे जावज्जीवाऽहवा सा उ ॥४२६२॥ IG का पुण सा संबज्झइ पच्चक्खाणकिरिया तया सव्वं । जावज्जीवाएँ अहं पचक्खामित्ति सावज्जं ॥४२६३॥ जीवणमहवा जीवा जावज्जीवा पुरा व सा नेया। तीए पाययवयणे जावज्जीवाइ तइएयं ॥४२६४॥ 'जीवोत्ती'त्यादि । इह जीवेत्यनेन शब्देन 'गृहीतं' उपात्तं सूत्रे सूत्रकारेण, किमत आह-'जीवन' जीवनक्रियामात्र, अत्र | च जीवनं प्राणधारणं जीवितमिति पर्यायाः, किन्नु न गृहीतमनेनेत्यत आह-'न जीवदव्य'त्ति न यावजीवद्रव्यं जीवति तावत्प्रत्याख्यानमभिप्रेतं गणभृतः, न चैकान्तेन जीवद्रव्यमपि नाभिप्रेतं, यत आह-'गृहीतं वा उपात्तं वा जीवद्रव्यं तेन, यदि नाम पर्यायविशिष्टम्, इहभवजीवितविशिष्टमिति भावना, अन्यथा तमन्तरेण तस्याध्यवसातुमशक्यत्वात् , इत्थं चैतदङ्गीकर्त्तव्यं यदुत न तु जीवदव्वं गहियति ॥ 'इहरा' इत्यादि । इहरा जीवदव्वगहणे मतस्सावि सुरलोगादौ भोगे भुंजतो पञ्चक्खाणं पावर, हेतुमाह-यावजीवंति कृतत्वाद् जावजीवितादविप्रमुक्तत्वाच्च जीवस्य, एतदुक्तं भवति-यावज्जीव यावज्जीवनं, न तु यावज्जीवो यावज्जीवं, शुद्धं कृत्वा निगमयबाह-गहितं 'अतो जीवितं' अतो जीवनक्रिया इहभववर्तिनी भगवता गृहीतेति । तच्च सामान्येन दशभेदमिति, आह च
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy