________________
यावजीवव्याख्या
nouail
विशेषाव०६ क्रियासम्बन्धो योगः, एतदुक्तं भवति ?-सकर्मकात्मव्यापारो योगः, यतो वा जीवेन युज्यते ततो योगः, किमुक्तं भवति ?-समा-
धीयते सोत्ति आत्मना आत्मनि संबध्यते यः स योग इति भावना । 'ज'मित्यादि ॥ अथवा युज्यतेऽसावनेन कर्मणा सहेति योगः, वृत्ती
तस्मिन् वा सति यतो जीवो युज्यते तो सो योगो भण्णइ, स च त्रिविधः कायादिव्यापारः, कायवाङ्मनोयोग इत्यर्थः । औत्तराधयेण ॥९५८॥ 8| योजयन्नाह-सव्वो' इत्यादि, सव्वो सावज्जोति य योगो संबध्यते तयं सव्वं सावजं जोगति य, किमत आह-'पच्चक्खाभित्ति
| सूत्रावयवः, अस्य व्याख्या-प्रत्याचक्षेऽहं, अतोऽयं कर्म, प्रत्याख्येयत्वात् । तथाहि प्रत्याचक्षेऽहमित्यत्र शब्दार्थः-'पती' त्यादि ॥
प्रतीत्ययं शब्दः प्रतिषेधे अकरणे, अक्खाणं किमुच्यते ? इत्याह-ख्यापना अभिधानं वा, कस्येत्यत आह-प्रतिषेधस्याख्यानं-ख्या४/पनमभिधानमिति प्रत्याख्यानं, निवृत्तिरित्यर्थः। नामेत्यादि भेदव्याख्यानम्-'नाम' मित्यादि स्पष्टं, दारं ॥ जावज्जीवाएत्ति ।
जीवोत्ति जीवणं पाणधारणं जीवियंति पज्जाया। गहियं न जीवदव्वं गहियं वा पजवविसिटुं ॥४२५१।।। इहरा जावज्जीवंति जीवदव्वगहणे मयस्सावि । पञ्चक्खाणं पावइ गहियमओ जीवियं तं च ॥४२५२॥ नामं ठवणा दविए ओहे भव तब्भवे य भोगे य । संजमजसमसंजमजीवियमिइ तविभागोऽयं ॥४२५३॥ दव्वे हिरण्णभेसजभत्तपुत्ताइ जीवियनिमित्तं । जं दवजीवियं तं दध्वस्स व जीवियमवत्था ॥४२५४॥ आउस्सद्दव्वतया सामन्नं पाणधारणमिहोहो । भवजीवियं चउद्धा नेरइयाईण जाऽवत्था ॥४२५५।। तम्भवजीवियमोरालियाण जंतम्भवोववन्नाणं । चक्कहराईणं भोगजीवियं सुरवराणं च ॥४२५६।। संजमजीवियमिसिणं अस्संजमजीवियं अविरयाणं । जसजीवियं जसोनामओ जिणाईण लोगंमि ॥४२५७॥
RANSACREA4G