SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचार्य सर्वादिपदव्याख्या ॥९५७॥ ॥९५७|| NAGAKARCHANA माह-यथा देशेऽपि पात्रीचतुर्भागे ओदनस्य तिष्ठति सति सर्व भक्तं भुक्तमिति आदिश्यते, तथा गतः सर्वो ग्रामः प्रधानस्य गतत्वादिति, उपचारसर्वमेतत् । अथ निरवशेषमाह-'दुवी'त्यादि । निरवशेषसर्व द्विविधं भवति-सर्वापरिशेषसर्व तद्देशापरिशेषसर्व चेति, | तत्र सर्वापरिशेषसर्वोदाहरणं यथा 'सर्वे' अशेषा देवाः खल्वनिमिषनयना इति । 'तद्दे' इत्यादि । देवदेशापरिशेषसर्व तु स्पष्टार्थम् ।। | सर्वधत्तासर्वमाह-'जीवा इत्यादि । इह सर्वजीवलोकवस्तु जीवाजीवमात्रं तद्धत्ते-धारयति येन कारणेन तेन कारणेन सा सर्वधत्तोच्यते विवक्षा, ननु दधातेर्हिरित्यादेशाद्धितमिति भवितव्यं, कथं धत्तमिति ?, उच्यते, प्राकृते देशीपदस्याविरुद्धत्वात् , अतः सैव सर्वधत्तोच्यते, जीवाजीवयोः परतोऽन्यस्याभावात् ॥ अथेदानीं द्रव्यसादीनां मिथो विशेषमाह-'अहे त्यादि । अथेत्यानन्तर्यार्थः, द्रव्यसर्व | भिन्नमितरेभ्य इति संटङ्कः, एकालिद्रव्याधारमितिकृत्वा, 'आदेश'त्ति आदेशसर्वमपीतरेभ्यो भिद्यते, कथमित्यत आह-एकप्रधानपुरुषाधारोपचारभेदेन तथाऽनेकभागाधारोपचारभेदेन च। तथा-'भिन्न मित्यादि । भिन्नमशेषसर्व सर्वधत्तातः, कस्मात्तदित्याहयस्मादिहैकदेवजातिविषयं तदिति, इतराऽपि सर्वेभ्यो भिन्ना जीवाजीवाधारत्वात् । दारं । भावसर्वमाह-कम्म' इत्यादि॥ सव्वोऽवि शुभाशुभो औदयिको कम्मोदयसभावो । 'कम्मे त्यादि स्पष्टम् ।। इह च- 'अहीं' त्यादि । दारं । षष्ठं सूत्रस्पर्शनमाह-'गरहितमित्यादि, गर्हितं वस्तु अवद्यमुक्तं भगवद्भिः , पापमित्यर्थः, सह तेनावद्येन वर्तत इति सावद्यः। 'अहं' इत्यादि ॥ अहवेह मोक्षाधिकारे वर्जनीयं वज्यं 'वृजी वर्जने पापमेव, 'सह'त्ति सह वर्जनीयेन वर्त्तत इति सवयः, इत्येवं स्थिते प्राकृतशैल्या सकारस्य दीर्घत्वादेशात्सह वज्र्येनेति सावयः, कोऽसौः ?-योगः इत्यभिप्रायः पुल्लिङ्गाभिधानात् । अथ योगव्याचिख्यासयाऽऽह-'योग'इत्यादि। 'युजिरुयोगे' 'युज समाधौ वा तस्य भावे कारके घञ्, योजनं योगः, आत्मकर्मसम्बन्ध इत्यर्थः, अथवाऽऽत्मक्रियासमाधानं आत्म MANASI
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy