________________
विशेषाव. आरपरमज्झभागा पडिवण्णा जइ न सुण्णया नाम। अप्पडिवण्णेसुवि का विगप्पणा खरविसाणस्स??॥२२२१॥
सामग्रीमयकोव्याचार्य
सव्वाभावेऽवाराभागो कि दीसए न परभागो। सव्वागहणं व न किं किंवा न विवजओ होइ॥२२२२॥ ४ त्वनिरास: परभागदरिसणं वा फलिहाईणंति ते धुवं संति । जइवा तेऽवि न संता परभागादरिसणमहेऊ ॥२२२३।।
सव्वादरिसणउ चिय न भण्णइ कीस भणइ तन्नाम ?। पुब्वम्भुवगयहाणी पञ्चक्खविरोहओ चेव ॥२२२४॥ ॥५४१॥
॥५४॥ नत्थि परमज्झभागा अपञ्चक्खत्तओ मई होजा। नणु अक्वत्थावती अप्पच्चरखतहाणी वा ॥२२२५।।
'दीसती'त्यादि । यच्चाभ्यधायि भवता सर्वमिह कार्य सामग्रयात्मकं दृश्यते, स भावे चासौ नास्तीत्येतदपि विरुद्धं,है। धूमोपलब्धावपि प्रदेशविशेषे न ता (अग्न्य)प्रतिपत्तिवत् , अविद्यमानमप्यविद्योपप्लवाद् दृश्यते, एतदुक्तं-"कामस्वप्नभयोन्माद०" इत्या-| दीति चेद् , उच्यते-यद्येवं ततः किं कच्छपरोमसामग्री प्रत्यक्षं न गृह्यते ?, किमिह समता विपर्ययो वेति ॥११॥ 'सामग्गी'त्यादि। सामग्री-उरकण्ठशिरस्तालुजिह्वादिसमुदायात्मिका तन्मयः सामग्यात्मकः, कोऽसौ ?, वक्ता यद्यस्ति तस्य वा वचनं तत्कार्य 'तो' ततः शून्यं जगत् , कुतः ?, अथ तदेतावत्सामग्यादि नास्ति, ततः केन भणितं नास्तीति ?, न केनचित् , कारणाभावात् , केन च श्रुतं ?, | अतो विपर्ययः। 'जेण'मित्यादि । अत एव शून्यमिति चेदुच्यते-इदं वचनं गाथापादत्रयोक्तं सत्यं वाऽलीकं वा ? । 'जती'त्यादि। यदि सत्यं ततो नाभावो वक्तृवचनवचनीयानां, अथानृतमस्याप्रमाणत्वात्तथाऽप्यशून्यम् । 'अन्भुवे'त्यादि, यथा तथेदमभ्युपगतं
चेननु तदेव पृच्छयते (केन किं कथमभ्युगतमिति) चक्रिका । आह-अन्यदूषगाभावारिक तदेव तदेवोव्यते ? इदमाशझ्याह-नाका भाव एतद् युक्तं यदुताभ्युपगन्ताऽभ्युपगमोऽभ्युपेयं चेति ॥ 'सिकते'त्यादि । अपिच-अभावसामग्रीमयत्वे सति सिकता रेणु साम