SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्ती ॥५४२॥ PROSCORROLOCAL ग्रीतः किं कस्मान्न तैलं भवद् दृश्यते ?, 'तिलेषु वा तिलसामग्रयां वा 'किं' कस्मादस्ति तैलं?, अथवा किं सर्व 'न सिद्धयति' सामग्रीमय| न भवति खपुष्पसामग्रीतः, अभावसामग्रयविशेषात् , तस्माद् भावरूपसामग्री स्वं स्वं कार्यमुपकल्पयतीति भावना ॥ 'सव्व'मित्यादि त्वनिरास: अपिच सर्व सामग्रयात्मकं दृश्यत इति यदुच्यते तन्नायमेकान्तो, यस्मादणुरप्रदेशत्वात् कार्यानुमेय इत्यादि, अथासावप्यणुः सपदेशस्ततोऽसावपि सामग्रयात्मक इति, उच्यते-यत्रावस्था भविष्यति सोऽणुरतोनियम इति । आह-न सन्त्येव ते, सामग्रयात्मकत्वाद्, 13॥५४२॥ उच्यते- 'दीसतीत्यादि । सामग्रयात्मकं सर्वमुपलभ्यते, न चाणवः सन्तीति, न तु विरुद्धं, सर्वानृतवचनप्रतिपत्तिवत् , किं च अणु सामग्रथभाव इदं कार्य सामग्रयाख्यं खपुष्पैः 'निष्पन्नं' आविर्भूतं भवतः, खपुष्पैरेवेति चेदत्रापि विरोधः विकल्पाभावः समताविपर्ययो | वेति ॥१७॥ देसेत्यादि । यञ्चोच्यते-केवलं दृश्यास्याराद्भागो गृह्यते यद्वा न वाऽसावपीति, नन्विदं विरुदं, पश्यत एपादर्शनात्, सर्वाभावाद् भ्रान्तिरियं चेद् , उच्यते-सर्वाभावेऽसौ आराद्भागः कस्मान्न खरविषाणस्य दृश्यते ?, कस्मान समता विपर्ययो वा ?, यच्चोक्तं अतिसूक्ष्मत्वानुपलब्धितो नास्ति, तत्रातिसौक्ष्म्यमेवाग्रहणनिमित्तमिति, तत्रतत्स्यात्-परभागाग्रहणादारागागाग्रहणतः शून्यतेति उच्य| ते-'परे'त्यादि ॥ परभागादर्शनादाराद्भागो न गृह्यत इत्यत्र भवतः किमनुमानं ?, एतदुक्तं भवति-यत्प्रत्यक्षेण सकललोकमसिद्धं तत्किमनुनानेन वाध्यते ?, अग्न्यौष्ण्यवत् , अपिच-आराद्भागप्रत्यक्षतायां किं न परभागसंसिद्धिः?, संबन्धित्वात् , प्रयोगः-दृश्यस्य परभागोऽस्ति भागत्वात्परभागस्य आराद्भागवत् , न पुणो परभागादरिसगओणाराभागोवऽस्थित्ति अणुमाणमत्थि, प्रत्यक्षसिद्धत्वादित्युक्तं, स्यात् भागत्वादित्ययमसिद्धो हेतुः, तच्च न, पूर्वापरविरोधात् , ननूक्तं भवता 'यावद् दृश्य परस्तावद्भागः स चे' त्यादि, यथोक्तमाराद्भागस्यापि सावयवत्वात् , पुनरन्योऽन्यो यावदनुपलब्धिरिति॥१८-१९॥ अत्रोच्यते-'सव्वा इत्यादि कण्ठं। एवम्-'आरे'त्यादि कण्ठा,
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy