SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ नवरं किमिति न खरविषाणमेवं विकल्प्यते येन स्तम्भादि विकल्प्यते। 'सव्वा'इत्यादि । किमिति वा सर्वस्तम्भाभावे तुल्ये ण परभागो विशेपाव | दीसते, दीसए य आराभागो, किंवा नोभयाग्रहणं विपर्ययो वा उभयग्रहणमिति चेति किमिति विकल्पाः १, परमत्येति चेन्ननूक्तं, सामग्रीमयकोट्याचार्य त्वनिरास: वृत्ती यच्चोक्तं 'धुरि परभागादरिसणओ'त्ति, अत्रैव प्रकारान्तरेण दृषणमाह-'परे'त्यादि । 'वा' अथवा परश्चासौ भागश्च परभागस्तस्य दर्शनं परभागदर्शनं तत् 'स्फटिकादीनां' स्फटिकाभ्रपटलादीनामस्ति, इत्येवंकृत्वा 'ते' स्फटिकादयः 'ध्रुवं' निश्चित 'सन्ति' विद्यन्ते, अतो॥५४३॥ ऽशून्यं जगत् , यदि (न)च ते स्फटिकादयोऽसन्तः-अविद्यमानाः, अतः परभागादर्शनादित्ययमसिद्धो (न)हेतुःस्थात् , इदं परिजिहीर्षु ॥५४३॥ | राह-नन्वर्थापत्तिसमेयं जातिभण्यते, विभ्रममात्राधायकन्वाद् , यथेह प्रयत्नानन्तरीयकत्वादनित्य इत्युपदिष्ट नावश्यमप्रयत्नानन्तरीयकत्वान्नित्य इति, एवमिहापि न सन्ति भावाः परभागा(दर्शना)दित्युपदिष्टे नावश्यं परभागदर्शनात् सन्तीति भवति, तच न, यतस्तत्र प्रयत्नानन्तरीयकस्यासपक्षव्यतिरेकदर्शनादप्रयत्नानन्तरीयकत्वस्य चादर्शनात् , तथाहि-अप्रयत्नान्तरीयकत्वं सपक्षेप्याकाशे अस्ति, विपक्षे च विद्युदादावस्ति, स्यादियमानैकान्तिकी जातिः, इह च भवतः सर्वासद्वादिनः को विशेषो यद्भयाद्विशेष्योपदिश्यते परभागा दर्शनादसदिति, किमिह मा भूत् परभागदर्शनात् , सच्चासच, यथेहापयत्नानन्तरीपकत्वात् , नित्यं चानित्यं च, एवं यदि हि भवतः ६ कुश्चिदपि हेतोः सत्त्वप्रतिपत्तिः स्यात् स्यात्परभागादर्शनात् , असदिति विशेषणमनुरूपम् ॥२०-२३॥ अपिच-'सव्वा'इत्यादि । अपि 8 है सर्वादर्शनादित्येवमेव प्रगुणं किमिति न भण्यते येन व्यवच्छेदं कृत्वा हेतुरभिधीयते ?, व्युत्पादित इवाह-तन्नाम सर्वथा शून्यत्वं साध्योऽर्थोऽस्माकमिति, उच्यते, नैतदेवं, यतः पूर्वाभ्युपगमहानिः, सर्वादर्शनेन परभागादर्शनं बाध्यत इत्यर्थः, अपिच-एवं प्रत्यक्षविरोधश्च घटादिप्रत्यक्षत्वात् । 'नत्थी'त्यादि ॥ स्यात् न स्तः परमध्यभागौ खरविषाणवदप्रत्यक्षवाद् , उच्यते-ननु अक्षाणामर्थस्य ROHAGRALERY
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy