________________
विशेषान ० कोट्याचार्य
वृत्तौ
॥५४४॥
चापत्तिः सिद्ध्यति, अक्षमक्षं प्रति वर्त्तते इति प्रत्यक्षव्यपदेशात्, तत्सद्भावे चाभ्युपगमहानिः, न चेदेवमक्षार्थाविष्येते ततः 'अप्पञ्च क्खत्तहाणी ' ततोऽप्रत्यक्षत्वादिति हेतुर्हयते, किं प्रत्यक्षनिवृत्या तयोरभावश्चोद्यते ॥ २४-२५॥ अपिच - अनैकान्तिकोऽपि हेतुरित्याहअत्थि अपञ्चक्खंपि हु जह भवओ संसयाइविन्नाणं । अह नत्थि सुण्णया का ? कास व केणोवलद्धा वा १ ।। २२२६॥ पञ्चक्खेसु न जुत्तो तुह भूमिजलाऽनलेसु संदेहो । अनिलाऽऽगासेसु भवे सोऽवि न जुत्तोऽणुमाणाओ || २२२७७ अत्थि अद्दिसापाइयफरिसणाईणं गुणी गुणत्तणओ। रूवस्स घडो व्व गुणी जो तेसिं सोऽनिलो नाम ॥२२२८ ॥ अत्थि वसुहाइ भाणं तोयस्स घडो व्व मुत्तिमत्ताओ । जं भूयाणं भाणं तं वोमं वत्त ! सुव्वत्तं ॥२२२९ ॥ एवं पञ्चकखाइप्पमाणसिद्धाइं सोम ! पडिवज्ज । जीवसरीराहारोव ओगधम्माई भूयाईं ||२२३०|| किह सज्जीबाई मई लिंगाओऽनिलावसाणाइं । वोमं विमुत्तिभावादाधारो चैव न सजीवं ॥ २२३१ ॥ जम्मजराजीवणमरणरोहणाऽऽहारदोहलाऽऽमयओ । रोगतिमिच्छाईहि य नारिव्व सचेपणा तरवो ॥ २२३२ ॥ छिक्कपरोइया छिक्कमेत्तसंकोयओ कुलिंगो व्व । आसयसंचाराओ वियत्त ! वल्लीवियाणाई ॥ २२३३॥ सम्मादओ य सावप्पबोहसंकोयणाइओऽभिमया । बउलादओ य सद्दाइविसयकालोवलं भाओ ||२२३४॥ मंसंकुरो व्व सामाणजाइरूवंकुरोवलंभाओ । तरुगणविद्दुमलवणोवलादओ सासयावत्था ||२२३५|| भूभिक्खयसाभावियसंभवओ दद्दुरो व्व जलमुत्तं । अहवा मच्छोव सभाववोमसंभूयपायाओ ॥ २२३६॥ अपरप्पेरियतिरियानियमियदिग्गमणओऽणिलो गोव्व । अनलो आहाराओ विद्धिविगारोवलम्भाओ ।। २२३७॥
40%
भूतपंचकसिद्धिः
॥५४४॥