________________
भृतपंचकसिद्धिः
वृत्तौ
॥५४५॥
तणवोऽणन्भाइविगारमुत्तजाइत्तओऽणिलंताई । सत्यासत्थहयाओ निजीवसजीवरूवाओ ॥२२३८॥ विशेपाव० कोट्याचार्य
सिझंति सोम्म ! बहुसो जीवा नवसत्तसंभवो नविय ।परिमियदेसो लोगो न संति चेगिदिया जेसिं॥२२३९॥
तेसिं भवविच्छित्ती पावइ नेहा य सा जओ तेणं । सिद्धमणता जीवा भूयाहारा य तेऽवस्सं ॥२२४०॥
___ 'अत्थी'त्यादि। नन्वप्रत्यक्षमप्यस्ति यथाऽन्येषामप्रत्यक्षमपि भवदीयं विज्ञानं, एवं तावपि भविष्यतः, तथाऽनैकान्तिकपरिहारार्थमु॥५४५॥
४ च्यते-नास्तीदम् ,उच्यते, केयं शून्यता ? कस्य वा केन वोपलब्धा?, अतःशून्यताऽनुपपत्तिः, तस्मात् सौम्य ! 'पच्च'इत्यादि। पृथि
व्यप्तेजस्सुन ते सन्देहो युक्तः, प्रत्यक्षत्वात् स्वस्वरूप इव, अनिलाकाशयोर्भवेदिति सोऽपि न कार्योऽनुमानसिद्धत्वात्।।२६-२७॥ 'अत्थी'त्यादि । अस्ति अदृश्येनापादिता वा (नां)स्पर्शनशब्दवृत्तिकम्पादीनां, कः? इत्याह-गुणी, कुतः? इत्याह-गुणत्वात्, स्पशनादीनां ये गुणा| स्ते विद्यमानगुणिनस्तद्यथा घटरूपादयः, तथा च गुणाः स्पर्शादयस्तस्माद्गुणिमन्तः, स चानिलः । पञ्चमास्तित्वमाह-'अत्थी'त्यादि | स्पष्टा, प्रयोगः-विद्यमानभाजनाः पृथिव्यादयः मूर्तत्वात्तोयवत् , तच्चाकाशमित्यतोऽस्ति तदिति, साध्यैकदेशदृष्टान्तपरिजिहीर्षया चोच्यते-विद्यमानभाजना पृथिवी मूर्तत्वात्तोयवद् , तथा आपस्तेजोवत् तेजो वायुवत् वायुः पृथिवीवत् ।।२८-२९।। 'एव' मित्यादि स्पष्टा। 'किह सज्जी'त्यादि । उच्यन्ते जीवलिङ्गोपलब्धेश्चत्वारि, तथाहि-'जम्मे'त्यादि ॥ सचेतनास्तरवः जन्मजराजीवनमरणसद्भावात् , यो यो जन्मजराजीवनमरणवान् स स सचेतनो दृष्टस्तद्यथा नारी, आह-सर्वेज्नैकान्तिकाः, विपक्षेऽपि दर्शनात , तद्यथा-जातं दध्यचेतनं च, एवं जीणं वासः, संजीवितं विषं, मृतं कुसुम्भकमित्यादि, उच्यते, समुच्चयेन ग्रहणाददोषः। तथा सचेतनाः कूष्माण्डिबीजपू. रकादयःक्षतरोहणात् नारीवत्, एवमाहारोपादानाद् दौहृइसद्भावात् आमयसद्भावात् रोगचिकित्सासद्भावात् नारीवत् ॥३०-३२॥'छिक्के'
ROLARSACARALLA