SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ विशेषाव त्यादि । सात्मकाः स्पृष्टप्ररोदिकादयो वनस्पतयः स्पृष्टमात्रसङ्कोचनात् पिपीलिकादिवत् , तथा वल्लीवितानादि, आश्रयं प्रत्युत्सर्प भूतपंचककोट्याचार्य | णात् , आश्रयोत्सर्पणान्यथाऽनुपपत्तेः । 'सम्मा'इत्यादि ॥ सम्पादयश्चेतनावत्वेनाभिमताः स्वापादिमचाद्देवदत्तवत् , तथा बकुलाद- सिद्धिः वृत्ती यश्च शब्दादिविषयोपभोगकालोपलम्भाद् देवदत्तवत् । 'मंस'मित्यादि ॥ तरुगगविद्रुमलवगोपलादयश्च स्वाश्रयावस्थाः सन्तश्चेतनाः छेदे समानजातीयाङ्कुरोत्थानात् अर्थोऽकुरवत् । 'भूमी'त्यादि । सात्मकं भौमं जलं क्षतसमानजातीयस्वभावसंभवात् ददुरवत् । Iman ॥५४६॥ | अथवाऽन्तरिक्षं अभ्रादिविकारस्वभावसंभूतपातात् मत्स्यवत् ॥३३-३६॥ 'अपरे'त्यादि। सात्मको वायुः अपरप्रेरिततिर्यगनियतदिग्गति| मत्वाद् गोवत् । तेजः सात्मकमाहारोपादानेन वृद्धिविशेषोपलब्धेस्तद्विकारदर्शनाच्च पुरुषवत् । 'तणवों इत्यादि ॥तणवोऽनिलंता इति, पृथिव्यप्तेजोवायवस्तनवः, अनभ्रादिविकारमूर्तिमदुपलब्धेगवादिबोन्दीवत् , अभ्रादि तु न तनुस्तनुमात्रत्वात् , ताओ य णिज्जीवसजीवरूवाओ पुढवादितणुओ शस्त्राशस्त्रोपहतत्वात् , एतच्चासां लक्षणं गम्यं वर्णादिभिः। अपिच-मिज्झती'त्यादि॥ येषा मेकेन्द्रिया वनस्पत्यादयो न सन्त्येव जीवास्तेषामपि सौम्य ! अजस्रं सिद्धयन्तीति बहुशो 'जीवा' त्रसाः न च नवसच्चोत्पादः, ४ असंभवात् , परिमितदेशश्च लोकः, तदाधाराः स्थूराः स्तोका एव भवन्ति, तेषां किमित्याह-'तेसिमित्यादि । तेषां संसारोच्छेदः प्राप्नोति, येषामप्यनन्ता लोकधातवस्तेषामप्येतजीवत्वानभ्युपगमे संसारोच्छित्तिः प्रतजति, प्रतिस्त्रं च निर्वाणमुक्तं, न चासाविष्टा| ऽनाद्यपर्यवसितत्वादस्य, सर्वतन्त्रान्तरीयसिद्धत्वाच्च, तस्मात्सचानामानन्त्यमभ्युपेयं, शरीरिणश्च ते संसारित्वात् मनुष्यादिवत् । न च तेषां वनस्पत्यादीनां आहारेणान्यशरीरमन्यथाऽस्त्युव्यतां, न चेदमभिधातुं युज्यने, असंभवाद्, आतोऽभ्युपगम्यताममीषां चेतनत्वमिति ॥३७-४०॥ एवं स्थिते सत्याह FRORG
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy