________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥५४७॥
एवमहिंसाभावो जीवघणंति य तं जओऽभिहिअं । सत्थोवहयमजीवं न य जीवघणंति तो हिंसा ||२२४१ ॥ न य घायउत्ति हिंसो माघाएंतोत्ति निच्छयमहिंसो । न विरलजीवमहिंसो न य जीवघणंति तो हिंसो ॥ instar हंसो दुट्ठत्तणओ मओ अहिमरो व्व । बाहिंतो नवि हिंसो सुद्धत्तणओ जहा विज्जो ॥ २२४३ ॥ पंचसमिओ तिगुत्तो नाणी अविहिंसओ न विवरीओ । होउ व संपत्ती से मा वा जीवोवरोहेणं ॥ २२४४ ॥ असुभो जो परिणाम सा हिंसा सो उ बाहिरनिमित्तं । कोइ अवेक्खेज्ज न वा जम्हाऽणेगंतियं बज्नं ॥ असुभ परिणामहेऊ जीवाबाहोत्ति तो मयं हिंसा । जस्स उन सो निमित्तं संतोऽवि न तस्स सा हिंसा ॥ सद्दादओ रहफला न वीयमोहस्स भावसुद्धीओ। जह तह जीवाबाहो न सुद्धमणसोऽवि हिंसाए || २२४७ || छिन्नम्मि संसयम्मि जिणेण जरामरणविप्यमुक्केणं । सो समणो पव्वइओ पंचहिं सह खंडियसएहिं (नि. १६०)
'एव' मित्यादि । आह एवं न भिक्षुरहिंसकः, जीव घनत्वाल्लोकस्य, उच्यते- नैतदेवं यतोऽभिहितमनन्तरं शस्त्रोपहतमजीवं पृथिव्यादिलक्षणं गम्यते, न च यतीनां कारणे व्यवहार इति, अपिच-न जीवधनं त्रैलोक्यमित्यतो हिंसा संभाव्यते, अजीवघनेऽपि हिंसासद्भावात् । तथाहि - 'न ये' त्यादि । 'न निघ्नन्नेव हिंस्र' इत्यादि स्पष्टम् ॥४१-४२ ॥ किन्तु - 'अहे 'त्यादि । अनिमन्नपि हिंस्र इत्यादि, स्पष्टं । सिद्धान्तस्थितिमाह, अथवा एवमिहापि - 'पंचे 'त्यादि ॥ पञ्चसमितस्त्रिगुप्तः ज्ञानी-शुद्धात्मा सच्वोपरोधपरिहारक्रियाभिज्ञः साधुर्मन्नपि न हिंस्रः, बाह्यानैकान्तिकत्वात्, 'संपत्ती एऽवि मुचइ बहराओ तिवचनात् न विपरीत: - अनिघ्नन्नपि 'न' न हिंस्रः आन्तरैकान्तिकत्वात्, 'अवहतोवि न मुच्चई' त्यादिवचनात् । तथा 'होउ वे'त्यादि, तथाऽप्यसौ हिंसक एवेति ॥ ४३-४४॥ उक्तमेवार्थं
अहिंसासिद्धिः
॥५४७॥