________________
tort
विशेषाव स्पष्टयनाह-'असुभो इत्यादि॥ हिंसालक्षणं चेदं, हिंसाका', उच्यते-योऽयं 'अशुभः सङ्क्लिष्टः परिणामः, स बाह्यं निमित्तमपेक्षते | अहिंसाकोट्याचार्य नवेति, उच्यते, स कश्चिद्वाचं निमित्तमपेक्षते, सिंहव्यापादकस्येव, 'न वेति कश्चित् नापेक्षते तन्दुलमत्स्यादेरिव, किमित्यत आह- सिद्धिः
अनैकान्तिकत्वाद्वाह्यस्य । 'असुभेत्यादि । योऽप्ययं बाह्यः सत्वाबाधक्रियाविशेषः सोऽप्यन्तःकरणहेतुरिति कारणे कार्योपचारवृत्त्या ॥५४८॥ ने प्राणोपचारवद्धिंसेत्युपचर्यते, अन्यथाऽन्तःकरणपरिणाम एवाशुभो हिंसैकान्तिकीत्युक्तं, स इदानीं बाह्यसच्चाबाधक्रियाविशेषो
| ॥५४८॥ विद्यमानोऽपि न यस्य शुद्धात्मनोऽन्तःकरणविक्रियाहेतुर्न तस्यासौ हिंसाऽभिधीयते ॥ कथमित्याह-'सद्दे'त्यादि स्पष्टा, तस्मात् 'न येत्यादि स्थित। अतोऽस्ति व्यक्त ! भृतानि चेतनानि चेति प्रतीहि, यच्च मन्यसे-"स्वप्नोपमं वै सकलमित्येप ब्रह्मविधिरञ्जसा | विज्ञेयः" इत्यादि, अस्य चायमर्थस्ते भासते-स्वप्नोपम-स्वमसदृशं वै निपातोऽवधारगार्थः सकलं-अशेषं जगत्, एष ब्रह्मविधिः, एष परमार्थप्रकार इत्यर्थः, अञ्जसा-प्रगुणेन न्यायेन विज्ञेयः-विज्ञातव्य इत्यर्थः, तन्नास्यायमेवार्थः, शुश्रूषूगां धनकनकपुत्रदाराद्यसारमात्रप्रतिपादनेन नैष्ठिकवतप्रतिपत्तिपरत्वादस्याभ्युपगमस्य ॥२२४५-४६॥
॥चतुर्थो गणधरः समाप्तः॥४॥ ते पव्वइए सोउं सुहम्म आगच्छइ जिणसगासं । वच्चामि ण वंदामि वंदित्ता पज्जुवासामि ॥ (नि.१६१)/ हैआभट्टो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णासव्वदरिसीणं॥(नि-१६२)ला
किं मन्ने जारिसोइहभवम्मि सो तारिसो परभवेऽवि।वेयपयाण य अत्थं न याणसी तेसिमोअत्थो (नि.१६३) है।
o
r