________________
विशेषाव कोव्याचार्य
भवसादृश्य| निरास:
वृत्ती
॥५४९॥
॥५४९॥
SANSARANAS
कारणसरिसं कज्जं बीयस्सेवंकुरोत्ति मण्णंतो। इहभवसरिसं सव्वं जमवेसि परेऽवि तमजुत्तं ॥२२५२॥ जाइ सरो सिंगाओ भूतणओ सासवाणुलित्ताओ । संजायइ गोलोमाऽविलोमसंजोगओ दुव्वा ॥२२५३॥ इति रुक्खायुव्वेदे जोणिविहाणे य विसरिसेहिंतो। दीसइ जम्हा जम्मं सुहम्म! तं नायमेगंतो॥२२५४॥ अहव जउचिय बीयाणुरूवजम्मं मयं तओ चेव । जीवं गेण्ह भवाओ भवंतरे चित्तपरिणामं ॥२२५५॥ जेण भवंकुरबीय कम्मं चित्तं च तं जओऽभिहियं । हेउविचित्तत्तणओ भवंकुरविचित्तया तेण ॥२२५६॥
जह पडिवनं कम्मं हेउविचित्तत्तओ विचित्तं च । तो तप्फलंपि चित्तं पवज संसारिणो सोम्म ! ॥२२५७॥ चित्तं संसारित्तं विचित्तकम्मफलभावओ हेऊ । इह चित्तं चित्ता(विन्ना)णं कम्माण फलं व लोगम्मि ॥२२५८॥ चित्ता कम्मपरिणई पोग्गलपरिणामओ जहा बज्झा । कम्माण चित्तया पुण तद्धेउविचित्तभावाओ॥२२५९।। अहवा इहभवसरिसो परलोगोवि जइ सम्मओ तेणं। कम्मफलंपि इहभवसरिसं पडिवज परलोए ॥२२६०॥ किंभणियमिहं मणुया नाणागइकम्मकारिणोसंति।जइ ते तप्फलभाजोपरेऽवि तो सरिसया जुत्ता ॥२२६१॥
अह इह सफलं कम्मन परे तो सव्वहान सरिसत्तं । अकयागमकयनासा कम्माभावोऽहवा पत्तो॥२२६२॥ कम्माभावे य कओ भवंतरं? सरिसया व तदभावे? निक्कारणओय भवो जइ तो नासोऽवितह चेव ॥२२६॥
कम्माभावेऽवि मई को दोसोहोज जइ सभावोऽयं । जह कारणाणुरूवं घडाइ कज्ज सहावेणं ॥२२६४॥ एवं ते पब्बइएसोउं'इत्यादि॥'आभइत्यादि।'कि'मित्यादि। हे आयुष्मन् ! सुधर्मन् ! अग्निवेशगोत्र ! किंमन्यसे नूनं 'यादृशः'