________________
विशेषाव
तद्यथा घटो घटतया, एतच्च विवक्षया घटकार्य, न सर्वथा किंचित् , तथाहि-रूवित्ती'त्याधुक्तार्था ॥ 'पुब्वे'त्यादि पूर्वकृतो न घटतया | सामग्रीमयकोट्याचार्य है जायते, तथा पटादिपर्यायैस्तदुभयेन च, तथा जायमानश्च घटः सर्वथा पटतया न जायते, खरविषाणवत् ॥ 'वोमादी'त्यादि । | त्वनिरास:
| व्योमादि च नित्यजातत्वात्सर्वथा न जायते तेन गगनत्वेन,द्रव्यतया जातत्वात् , पर्यायगत्या तु भजनीयं सर्व जातादिविकल्पैः, तथैव | ॥५४॥ चोदाहृतम् ॥२२०६-२२१०॥
॥५४॥ दीसइ सामग्गिमयं सव्वमिहत्थिन यसा नणु विरुद्धं । घेप्पइ व न पञ्चक्खं किं कच्छभरोमसामग्गी?॥२२११॥ सामग्गिमओ वत्ता वयणं चत्थि जइ तोकओ सुण्णं? अह नत्थि केण भणिय वयणाभावे सुयं केण?॥२२१२॥ जेणं चेव न वत्ता वयणं वा तोन संति वयणिज्जा।भावा तोसुण्णमिदं वयणमिदं सचमलिय वा ? २२१३॥
जइ सच्चं नाभावो अहालिय नप्पमाणमेयंति । अन्भुवगयंति व मई नाभावे जुज्जए तंपि ॥२२१४॥ सिकयासु किं न तेलं? सामग्गीओ तिलेसुवि किमत्थि ? । किं व न सव्वं सिज्झइ सामग्गीओ खपुप्फाणं?॥२२१५॥
सव्वं सामग्गिमयं नेगन्तोऽयं जओऽणुरपएसो। अह सोऽवि सप्पएसो जत्थावत्था स परमाणू ॥२२१६॥ | दीसह सामग्गिमयं न याणवोसंति नणु विरुद्धमिणं । किंवाऽणूणमभावे निप्फण्णमिण खपुप्फेहिं ॥२२१७॥ देसस्साराभागो घेप्पइ न य सोत्ति नणु विरुद्धमिणं । सव्वाऽभावे वि न सोघेप्पइ किं खरविसाणस्स?॥२२१८॥ परभागादरिसणओनाराभागोऽविकिमणुमाणं ते?। आराभागग्गहणे किंवन परभागसंसिद्धी॥२२१९॥ सव्वाभावेऽवि कओआरापरमझभागनाणत्तं । अह परमईऍ भण्णइ सपरमइविसेसणं कत्तो ?॥२२२०॥
FACARRORS-OES