SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ R -09 ॥५९६॥ % विशेषाव० अहवा नाणमयोऽयं जीवो नाणोवघाइ चावरणं । करणमणुग्गहकारी सव्वावरणक्खए सुद्धी॥२४८७।। ४ स्वाभाविक कोट्याचार्य तह सोक्खमओ जीवो पावं तस्सोवघाइयं नेयं । पुण्णमणुग्गहकारिं सोक्खं सव्वक्खए सयलं ॥२४८८॥ | सुखसिद्धिः वृत्ती अहवा कम्मक्खयओ सो सिद्धत्ताइपरिणई लभइ । तह संसाराईयं पावइ तत्तो च्चिय सुहति ॥२४८९॥ " सायाऽसायं दुक्खं तबिरहम्मि य जओ सुहं तेणं । देहिदिएसु दुक्खं सोक्खं देहिंदियाभावे ॥२४९०॥ ॥५९६॥ 'पुण्णे'त्यादि। पादत्रय प्रकटं, ततश्च निःसुखदुःखोऽसाविति निःसुखदुःखः सिद्धात्मा, तत्कारणरहितत्वाद् व्योमवत् ॥८१॥ 'अहवेत्यादि । अथवा इत्यन्यथा प्रयोगः-सुखादिरहितोऽसौ देहेन्द्रियरहितत्वान्नभोवत् , आधाराभावादाधेयाभावोत्रेति विवक्षाऽस्य । उच्यते-'पुण्णे'त्यादि ॥ पुण्यफलमिन्द्रत्वादि दुःखमेव परमार्थतः, कर्मोदयत्वात्पापफलनारकत्ववत् । अत्र विपर्ययं चुचोदयिपुराह ननु पापफलेऽपि नारकत्वे सममेतत् साधनं, तथाहि-पावफलं सोक्खं चिय कम्मोदयतो फलं व पुनस्स, तथा चैवं सति प्रत्यक्षवि. नरोधः, स्वसंवेद्यस्य दुःखानुभवस्य सुखत्वप्रत्यक्षाननुभवात् , अतः कोऽयमस्य परिहारः ? अत उच्यते-'जत्तो'इत्यादि ।। हे सौम्य प्रभास! यत एव प्रत्यक्षं सुखं नास्ति अत एव दुःखमयमेवेदं संसारचक्रमस्माभिः प्रपञ्च्यते, किंतु दुःखप्रतीकाररूपत्वात पुण्यफलं दुःख, मेव सत्सुखमिति प्रतीयते गण्डच्छेदनचिकित्सावत् , ततः पुण्यफलमपि दुःखमितिकृत्वा कात्र समता साधनस्य ?, अतश्च-'विसय' इत्यादि ॥ संसारानुबन्धिविषयसुखं दुःखमेव, तत्प्रतीकारमात्रत्वाद्, अर्थोरोगप्रतीकारदाहच्छेदनवत् , आह-एवं सुखशब्दस्तत्रानर्थकः | प्रयुज्यते, उच्यते, सत्यमनर्थकः, पारमार्थिकसुखाभिप्रायात्, तत्पुनः सुखमुपचारात् , न चोपचारस्तथा (थ्य) शून्यः, परमार्थसुखं सत् । क्वचिदुपचर्यमाणत्वात् सिंहवत् । 'तम्हा' इत्यादि । मुक्तसुखं तत्त्वं निष्प्रतिकारप्रसूतित्वात् परित्यक्तसकललोकयात्रमुनिसुखवत्, उक्तश्च | COACCOUNCAUCCESC CRECRUAROO
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy