________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥५९५॥
रीत्यं एवं तस्यापीति, अतो भवतु तन्नामेति भणतः परस्य स्फुटमेव विरुद्धो, नाचार्यस्येति कथं न भीः, ततश्च करणाभावादित्येतदसाधनं, करणज्ञानयोरत्यन्तव्यतिरेकाद् ||७२-७३ ॥ आह च- 'मुत्तादी' त्यदि || आदिशब्दाद चेतनत्वात् पुद्गलमयत्वात्, न चेन्द्रियाण्यात्मेति, आह च- 'तदु' इत्यादि ॥ अपि च- 'नाणे 'त्यादि ॥ यन्न जातुचिज्ज्ञानरहितो भवति जीवः 'स्वरूपतः' सुखादिरूपस्वरूपतः कारणात् क इव केनेत्याह- मूर्तिभावरहिताणुवत्, नहि जात्यन्तरगमनं न्याय्यं, 'तेणे' त्यादि मुक्तिविषयं आह । 'किहे 'त्यादि ॥ कथमसौ जीवः सामान्येन ज्ञानस्वरूपो ? ननु निजतनौ ते प्रत्यक्षसिद्धत्वात्, तथा परतनावपि स भवता ग्राह्योऽस्तीत्येवं तदेवं किञ्चिज्ज्ञानावरणा (पगमा) दयमेवं अन्यथा - 'सव्वा' इत्यादि पुव्वद्धं स्पष्टं, अतः प्रकाशमयस्य भावस्याभावादस्याज्ञानित्वमयुक्तम् । अस्यैव भावना'एव' इत्यादि । 'सुबह' इत्यादि । संसार्यवस्थायां च प्रकाशात्मको जीवः तस्मात् 'मुत्तस्स परं सोक्ख' मित्यादि स्थितम् । ७४-८० ॥ अन्येन करणेनाह
yosपुण्याई जं सुहदुक्खाईं तेण तन्नासे । तन्नासाओ मुत्तो निस्सुहदुक्खो जहाऽऽगासं ॥२४८१ ॥ अहवा निस्सुहदुक्खी नभं व देहेन्दियादभावाओ । आधारो देहोच्चिय जं सुहदुक्खोवलद्वीणं ॥२४८२॥ youफलं दुक्खं चिय कम्मोदयओ फलं व पावस्स । नणु पावफलेऽवि समं पच्चक्खविरोहिआ चैव ॥२४८३ || जत्तो चिय पच्चक्खं सोम्म ! सुहं नत्थि दुक्खमेवेदं । तप्पडियारविभत्तं तो पुण्णफलंपि दुक्खंति ॥२४८४ ॥ विसयसुहं दुक्खं चिय दुक्खपडियारओ तिगिच्छ व्व । तं सुहमुवयाराओ नय उवयारो विणा तच्च ॥२४८५॥ तम्हा जं मुत्तसुहं तं तच्चं दुक्खसंखएऽवस्सं । मुणिणोऽणाबाहस्स व णिप्पडियारप्पसईओ || २४८६॥
A 96% %
स्वाभाविक सुखसिद्धिः
॥५९५ ॥