________________
विशेषाव०
कोट्याचार्य
नमस्कारे किमादीनि द्वाराणि
॥८१५॥
॥८१५॥
निच्छतीत्याह-एकमिह तत्परिणतं जीवमङ्गीकृत्य एक नमस्कारं प्रतिपद्यते, बहूंश्वाश्रित्य बहूनेव तान् प्रतिपद्यते, विशेषग्राहित्वात् , त्रिकालविषयमपि चायमिच्छतीति । 'उज्जु' इत्यादि स्पष्टा ॥ अथैवमेव पुचपडिवनपडिवजमाणए भणति-'पडिवज्जेत्यादि । प्रतिपद्यमानकः पुनर्नमस्कार एक इष्टोऽनेके वा संग्रहं मुक्त्वा, केषामित्याह-शेषनयानां-व्यवहाराद्येवंभूतानां, तेषां विशेषग्राहित्वात्, संग्रहस्य चक एवोभयथाऽपि, प्रतिपन्नास्त्वमीषामेकभङ्ग एव भवन्त्यसंख्येयत्वात्सम्यग्दृष्टीनामिति । दारं । अथ 'कस्येति द्वारं, तत्र यत्सत् तेन पदार्थान्तरसम्बन्धिना भवितव्यमतः सम्बन्धो मृग्यः, स च विवक्षया बहुरूपः कर्तृकरणसंप्रदानापादानाधिकरणभेदाद्, उपपदविशेषाधीनश्चासावित्यतः पृच्छति-'कस्सत्ती'त्यादि ।। कस्यासौ नमस्कारः?, किस्वामिको नमस्कारः ? इति सामान्यप्रश्ने गुरु| राह-पूज्यस्य हि-पूज्यायैव, हेतुमाह-सम्प्रदानभावात्-तस्मै प्रदानात् , अयमत्र भावार्थ:--इह नमस्कारस्य नमस्कार्यनमस्कद्वयविषये त्वेतवयधीनत्वे सत्यपि कस्यासौ नमस्कारः १ इति चिन्तायां नयमतभेदेन विवेच्यते, तत्र तावनगमव्यवहारमतं प्रयोगेणाविर्भाव्यते, न नमस्कर्तुनमस्कारः, किं तर्हि?, पूज्यस्य, तस्यैव दीयमानत्वेन स्वयमनुपयुज्यमानत्वात्, यतिभिक्षावत्, यथा हि यतेभिक्षा भवति, न तन्निर्वतकस्य गृहस्थस्य, तस्यैव दीयमानत्वेन, स्वयमनुपयुज्यमानत्वात्, एवं नमस्कारोऽपि पूज्यायैव भवति, न तन्निर्व| कत्वेऽपि दातुः, पूज्यतुल्यो यति म भिक्षासमं नमो दातृसमो गृही ॥ तावेव ब्रूतः-'पुज्ज'इत्यादि ।। अथवा योऽसौ नमस्क; नमद स्कारः क्रियते स पूज्यपर्यायः, कुतः?, तस्मिन् प्रत्ययः पूजाऽहोऽयमिति तत्प्रत्ययस्तद्भावस्तत्प्रत्ययकारित्वं तस्मात्, दृष्टान्तमाह-'घडा
दिधम्मव्व'त्ति घटस्यात्मीयरूपादिवत् । अथवा नमस्कर्तृगतो नमस्कारः पूज्यपर्यायस्तद्धेतुभावात् नमस्कारजनकत्वाद् घटस्य विज्ञानाभिधानवत् , यथा घटस्य हेतुभावात्ते पर्यायौ एवमयमपि पूज्यस्येति । 'अहवा'इत्यादि। अथवा किमत्रोपपत्तिभिः ?, यद्-यस्मात् सः
CAROLOCAL