SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ नमस्कारे किमादीनि द्वाराणि ||८१६॥ विगोपालनमस्कर्त्ता तस्मै पूज्याय नमस्कारं कुर्वाणो मृत्यभावमेवापन्नः, अतस्तस्य नमस्कारे का चिन्ता ?, को ममीकारः १, ननु तस्यात्माऽपि कोट्याचार्य नात्मीय इति चिन्त्यता, किंविशिष्ट?-दासखरौपम्ये, दासेण मे इत्यादि, पूज्यो नमस्कारस्य स्वामी, तत्स्वामित्वाद्दासखरस्य राजवत् । वृत्तौ अत्र-'जीवे'त्यादि । अत्र च विवक्षावशोपनयादष्टौ भङ्गाः-जीवस्य१ अजीवस्य च२ जीवाना ३ मजीवानां च ४ जीवस्य अजीवस्य च ५ जीवस्य चाजीवानां च ६ जीवानामजीवस्य ७ जीवानामजीवानां चेति ८। एषामनुक्रमेणोदाहरणान्याह(तुः)-'जीवस्से त्यादि ॥ ॥८१६॥ जीवस्यासौ नमस्कारो जिनस्येव जीवतः, अजीवस्य तत्प्रतिमाया दाद्यात्मिकायाः, जीवानां यतीनामिव, अजीवानां प्रतिमानां, जीव इत्यादि, जीवाजीवस्य चेति यो मिश्रः स यतेजिनप्रतिमायाश्च एकसमये, जीवस्याजीवानां च यतेरेकस्य प्रतिमानां चैकत्र समये । 'जी वाणे'त्यादि गतार्था ।। आह-ननु पूर्व नमस्कारो जीव एवेति सर्वनयसंमतमुक्तं तत्कथमनयोर्जीवस्येत्यायष्टभङ्गिका?, तथा चाह-'जीवों' है! इत्यादि । ननु सर्वनयमतमुक्तं प्राग्-यदुत नमस्कारो जीव इति, एतदुक्तं भवति-प्राग्जीव एव नमस्कार इति सामानाधिकरण्यमिष्टं, | एवं च स्थिते कथं पुनरिह भेदोऽभ्युपगम्यते-स पूज्यस्य नमस्कार इति, उच्यते, न विरोधः, अभिप्रायापरिज्ञानात् , तथाहि| इहास्यामष्टभङ्गयां जीवस्यैव सतो नमस्कारस्य, किमुक्तं भवति-तथैव समानाधिकरणभाजो नमस्कारस्येति भावना, किमत आहखामित्वचिन्तेयं भण्यते अन्येन सम्बन्धिना सह, स्वस्वामिनोभेंदाद् देवदत्ताश्ववदिति वाक्यशेषः, स च सम्बन्धोऽष्टधेति भावितम् ॥ अथैतद्विपर्ययं संग्रहमाश्रित्य कस्य नमस्कार इति भावयन्नाह-'सामन्न' इत्यादि ।। सामण्णमेत्तगाही संगहनयोऽभिमन्नति तमिह नमस्कार सम्बन्धितया, कियतामित्याह-एकस्य, न द्वयोबहूनां चेति, किंविशिष्टस्यैकस्येत्यत आह-अविशिष्टस्य, अष्टभिः प्रकारैरनिर्धारितस्येत्यर्थः । अथोपपत्तिग्रन्थमाह-'सपरजियेयरविसेसनिरवेक्खो स्वश्च परश्च खपरौ स्वपरौ च तौ जीवौ च स्वपरजीवी
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy