SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ नमस्कारे वृत्ती तौ चेतरे-अजीवाश्च स्वपरजीवेतराः तेषां विशेषा-एकद्वित्वादय इति त एव चेति विग्रहः, एतन्निरपेक्षत्वात् , सत्तामात्रस्य नमस्कार विशेषाव० कोट्याचार्य ४ प्रतिपद्यतेऽसाविति भावना । तथा च-'जीव' इत्यादि। जीवस्याजीवस्य स्वस्य परस्य वा नमस्कार इति विशेषणे कर्तव्ये भिन्नोऽसौ ट्र किमादीनि वर्तते, नैवमसौ तं विशेषयतीति भावार्थः, तत्रैतत्स्यात्-शब्दरूपो नमस्कारःतं चावश्यमसावुदात्तानुदात्तस्वरितद्रुतविलम्बितादिभिन्न द्वाराणि मिच्छति, उच्यते, न चासौ सदा भेदमिच्छति, नमःसामान्यमात्रस्योदात्तादीनां भ्रान्तत्वात् ॥ अपि चासौ संग्रहः एतत्स्वामिचिन्ता॥८१७॥ ॥८१७॥ | याम्-'जीवो' इत्यादि । संग्रहः जीवो नमस्कार इत्येवं तुल्याधिकरणतां-समानाधिकरणतां ब्रूते, अभेदपरमार्थत्वात्, अनभिमतप्रतिषेध| माह-न तु स जीवस्स-न पुनः स नमस्कारो जीवस्येत्येवं व्यधिकरणमिच्छति,द्रव्यपर्याययोरभेदात् , किमयमेवैकः प्रकारः संग्रह स्य ?, नेत्याह-इच्छति वेत्यादि, अथवा इच्छति अशुद्धतरसंग्रहः स जीवस्यैव, नान्यस्याजीवादेः, एतदुक्तं भवति-पूज्यपूजकजी| वसम्बन्धादाद्यमेव भङ्गमिच्छति, न शेषानिति ।। अथ ऋजुसूत्रमधिकृत्याह-'उज्जु' इत्यादि । इह उज्जुसुयमतं, किमत आह-नहि सव्वथा सो-नमोक्कारो जुत्तो कर्तारं विहायान्यस्य, भिक्षादृष्टान्तेन, उपपत्तिमाह-यद् यस्मानमस्कारो भवन् ज्ञानं वा भवेत् शन्दो वा भवेत् क्रिया वा भवेत् इति त्रयी गतिः । ज्ञानं चेद्यद्येवं ततः-'नाण'मित्यादि ।।ज्ञानं हि गुणत्वेन जीवादनन्यद्वर्तते तत्कथमर्थान्तरस्य पूज्यस्य जीववदर्हदादेर्भवतु ?, कथं वा जीवरहितप्रतिमायाः, तदधर्मत्वादाकाशमूर्तत्ववत् ॥ 'एवं' मित्यादि ।। एवं सद्दो किरिया य, ततो सद्दो किरिया य नमोक्कारो कहमन्नस्स ?, तत्रैतत्स्यात्-परधर्मस्यान्यत्र संक्रमाददोषः, उच्यते-'न येत्यादि स्पष्टम् ।। Pइत्थं चैतत्प्रतिपत्तव्यं, अन्यथा-'एव' मित्यादि ॥ एवं पूज्यनमस्काराभ्युपगमे कृतविनाशाकृताभ्यागमैकत्वसङ्करादय एव दोषाः, तत्र || येन क्रियते तस्याभावात्कृतनाशदोषः, येन च न क्रियते तस्य चा (भावात् अ)कृताभ्यागमदोषः, तथा द्वयोरप्यभिन्ननमस्कारत्वादेक ॐॐॐॐ
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy