________________
वृत्ती
विशेषाव०४ त्वदोषः, तथा सङ्करदोपश्च, अतः 'अन्नं' इत्यादि स्पष्टम् । नैगमव्यवहारावाहतुः-'जदीत्यादि । यदि नमस्कर्तृगतनमस्कारः
| नमस्कारे कोट्याचार्य पूज्यस्य स्वामित्वेन भवेद्दासखरवद्राज्ञस्ततः को दोषः १, तत्रैतत्स्यात्-नमस्कर्तृसम्बन्धिनान्तरत्वात् (कथं स नमस्कार्यस्य) उच्यते- किमादीनि
(अत्यंत) रसामित्तं दिह, दिद्रुतमाह-जह गावो देवदत्तस्स । उच्यते-'अस्सेदमित्यादि ॥ द्रव्ये विवक्षिते सति 'अस्सेदं' इत्येवं | द्वाराणि I૮૨૮મા व्यपदेशो भवेत् यथा गोषु, न पुनर्गुणे नमस्काराख्ये चिन्त्येऽस्य पूज्यस्यायमिति व्यपदेशो युक्तः, काक्वा पडयस्स सुक्कभावो भन्नति,
॥८१८॥ न हि देवदत्तस्स पडगओ सुक्कभावो ववइस्सति । अर्थान्तराश्रितत्वात् , नैगमव्यवहारावाहतुः-'ववदे' इत्यादि । नणु देवदत्तस्स | पटगतशोल्क्यव्यपदेशाभावेऽपि स्वामित्वमनिवारितमेव, पटस्यैव तदीयत्वात् , अतः 'अन्नाधाराणपि हुत्ति अतोऽसौ देवदत्तोऽन्या-17 ६ धाराणामपि गुणानां स्वामी भोगभावात् स्वगुणानामिव, तस्मात्पूज्यस्य नमस्कारः, उच्यते-'एवंपी'त्यादि । एवमपि नासौ-नमस्कर्तृ
गतो नमस्कारः पूज्यस्य, तत्फलस्यानुपभोक्तृत्वात् , यज्ञदत्तस्य परधनवत् , तथा जुत्तो पुजयंतस्स तत्फलभोक्तृत्वाद् देवदभत्तस्स स्वधनवत् ॥ तावाहतुः-'नण्वि'त्यादि ॥ ननु नमस्कळ नमस्कारे क्रियमाणे पूज्यस्यैव फलं दृश्यते, न पूजयतः, तच्च पूजा, न
च दृष्टेऽनुपपन्नं नामेति, उच्यते, न तत् पूजालक्षणं गौरवं तस्य नमस्कार्यस्य फलं, स्वयमनुपजीवित्वान्नभस इव, एतच्चाचेतनप्रतिमाविषयं, सचेतनेऽप्ययमेव प्रकारो निरीहत्वात्तस्य । 'न येत्यादि । न च दृष्टफलार्थोऽयं नमस्कर्तुस्तन्नमस्कारयत्नः, नापि च पूज्योपकाराय, किन्तु परिणामशुद्धिः फलमिष्टं नमस्कारस्य, सा च पूजयतो भवति, नेतरस्य । 'कत्तु'रित्यादि । तस्मादसौ तस्स, हेतवः स्पष्टाः ॥ 'ज'मित्यादि बाह्यं प्रतिमादि ॥ द्वारम् ॥ केनेत्यधुना निरूप्यते, अथ केन साधनेन नमस्कारः साध्यते ?, इत्याह
नाणावरणिज्जस्स यदंसणमोहस्स जोखओवसमो। जीवमजीवे अट्रसुभगेसु यहोइ सव्वत्थ नि. ८६५
MR.५-MARCH