SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य R ॥८१४॥ 15/1८१४॥ शिष्यप्रश्ने गुरुः शिष्यप्रश्नमेव प्रत्यनुभाष्योत्तरमाह-नमोकारो जीवो, नाजीवादिः, किं समस्तस्कन्धः समस्तग्रामो वेत्यत आह-नो नमस्कारे स्कन्ध एव, तथा नोग्राम एवेति ॥ अथ कस्माज्जीवो नमस्कारो भवति ?, उच्यते-'जं जीवो इत्यादि। अस्यार्थः 'यत्' यस्माजीवो किमादीनि ज्ञानमयत्वेनानन्यो वर्तते, अन्यस्याश्रुतत्वाद् ज्ञानादेवेति, ततोऽपि किमित्यत आह-यस्माच्च ज्ञानं नमस्कारो, निगमयन्नाह-ततो-3 द्वाराणि सौ जीवो, नाजीवः, ननु च जीवत्वे द्रव्यं गुणो वेति, उच्यते- द्रव्यं गुण इति चैतत्सामायिके भणितं, इहापि सैव भावना, तुल्य| धर्मत्वाज्जीवगुणानाम् । अथ स्कन्धः कोऽभिधीयते यद्देशत्वादयं नोस्कन्ध इति, उच्यते-सव्वेत्यादि पुव्वद्धं गतार्थ, 'तेण नोखन्धो | | अयं जं देसपडिसेहवयणे णोसद्दो' देशप्रतिषेधवचनत्वानोशब्दस्यायं नोस्कन्धः । तथा-'भूत' इत्यादि ॥ भूतग्राम एकेन्द्रियादिश्चतुर्दशधा, तस्य समस्तभूतग्रामस्य ततोऽसौ नमस्कारो देशो वर्तते, सज्ञिपञ्चेन्द्रियत्वात् , पुच्छा 'देसोति सो किमेगो अणेगे वा स नमस्कारो देशः सन् किमेकोऽनेको वेति ?, उच्यते-नेयो नयमतातो । कथमित्याह-'तप्परी'त्यादि ॥ इह शब्दादीनामुपरितनानां 'तत्परिणत एवं' नमस्कारोपयोगपरिणत एवं यदा जीवो भवति तदाऽसौ जीवो नमस्कारोऽभिधीयते, अन्यथाऽतिप्रसङ्गात् , निष्पन्नमात्राङ्गनानितम्बविम्बारूढोदकभृतघटवत् , निष्पन्नमात्रग्रहणं तु शब्दसमभिरूढयोरपि पक्षीकृतत्वात् , दार्शन्तिके तूपयोगबहुस्थानात् , शेषाणां तु नैगमादीनामृजुसूत्रान्तानामनुपयुक्तोऽप्येतत्परिणतोऽपि द्रव्यनमस्कारः, किंविशिष्टः ? इत्याह-लब्धिसहितःतत्क्षयोपशमवान् , प्रदीर्घजीवद्रव्यनिमित्तत्वात्प्रतिपत्तेः, अथवा योग्यो भव्यशरीरादिः तद्र्व्यत्वात्तदेकत्वगते विनिभृतवदुपचारात्, मृत्पुञ्जपिण्डघटवत् , तदनेन पूर्वाद्यपादो व्याख्यातः । अथात्रैकानेकचिन्तामारिप्सुराह-संगहे'त्यादि ।। त्रैलोक्येऽपि संग्रहः सर्दक नमस्कारमिच्छति, सर्वेषां नमस्कारजातिसामान्याव्यतिरिक्तत्वात् , व्यतिरिक्तत्वे च तदभावापत्तेः, व्यवहारः पुनः कियतो नमस्कारा AEROADS
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy