SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ मानुष्यादिदर्लभता वृत्ती ॥७८३॥ तविनयत्वात् मातापितृप्रयुक्तविनयपारम्पर्योपस्थिततीर्थकरसेवकत्वलब्धसामाषिकपुष्पसालसुतवत् , तथाऽवाप्तविभङ्गज्ञानत्वात् ताविशेषाव ६) पसशिवराजर्षिवत् , तथा दृष्टद्रव्यसंयोगविप्रयोगत्वात् , प्राक्पुण्योपात्तदेवतासंप्रयोजनोज्झितसौवर्णकलशादिखण्डपात्रीभोजितपुण्य- कोट्याचार्य क्षयवियोजितपत्रीखण्डमावशेषमथुराद्वयवासिवणिग्द्वयवत् , तथा व्यसनभूतत्वाद् भ्रातृद्वयशकटचक्रव्यापादितमल्लुण्डीलब्धमानुषत्व स्त्रीगर्भजातप्रियद्वेष्यपुत्रद्वयवत् , तथाऽनुभूतोत्सवत्वात् पूर्वश्रुतदेवलोकवर्णकसमानीकृतनगरोत्सवाभीरवत् , तथा दृष्टमहर्द्धिकत्वाद् ॥७८३॥ गजायपदकसमवसरणोपगतदेवेन्द्रविभूतिदर्शनावमतात्म िदशार्णभद्रराजवत् , तथा सत्कारकांक्षणेऽप्यलब्धसत्कारत्वात् , रूपिणी खिङ्खिणिकालग्नदर्शितानेकविज्ञानशक्तिराजावमननजातवैराग्येलापुत्रवत् ॥ तथा एभिश्च प्रकाररित्याह-'अब्भुट्ठाणे'त्यादि । अभ्यु| स्थानं कुर्वाणस्य देशनां करोति, 'विनयः' अञ्जलिपग्रहादिस्तस्मिन् सति, पराक्रमे क्रोधादिजये. साधुसेवनायां, चतुर्णामपि सामायिकानां लाभो भवति । दारं। 'सम्मते'त्यादि ॥ तदेवं सकल्लब्धयोः सम्यक्त्वश्रुतसामायिकयोलब्धिमङ्गीकृत्य किमत आह-छा| वर्हि सागरोवमाइं होइ ठिती तिसृभिश्चतसृभिर्वा पूर्वकोटिभिराधिकानीति शेषः, विजयाद्यच्युतद्वित्रिगमने, अर्थाल्लब्धित एवं | स्थितिः, शेषयोः-उपरितनसामायिकयोरेका पूर्वकोटिः, किंविशिष्टा?-'देशन्यूना' एकत्र अष्टाभिर्वषै→ना, अन्यत्र त्वनियमः, 5| 'उकोसत्ति इयं सर्वेषामुत्कृष्टा स्थितिलब्धिमङ्गीकृत्य, जघन्या तु लब्धियोरन्तर्मुहूर्त, तृतीयस्य चालोचनात्मकत्वात् , सर्वविरते |स्त्वेकं समयं चारित्रपरिणामः, श्रेणिप्रारम्भसमयद्वितीयसमये आयुःक्षयसंभवात् , उपयोगतस्तु चत्वार्यप्यान्तमौहर्तिकानि, एवमेकं जीवं प्रति, नानाजीवांस्त्वङ्गीकृत्य सदैवैतानीति गाथार्थः ।। अमुमेवार्थमाह-'विजयेत्यादि । ताई छाबढि सागराई उक्कोसओ। 3 दो वारे विजयादिसु गयस्स भवन्ति, अहवा तिन्नि वाराउ अच्चुए णरजम्मणा पुचकोडीपुहुत्तलक्खणेणाहिया ॥ अनयोरेव जघन्य ASHRAकर RICACARALLECRACK
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy