________________
विशेषाव र सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाइं ठिई। सेसाण पुत्वकोडी देसूणा होइ उक्कोसानि.८४३॥ मानुष्यादिकोट्याचार्य विजयाइसु दोवारे गयस्स तिण्णऽच्चुए व छावट्टी । नरजम्मपुवकोडी पुहुत्तमुक्कोसओ अहियं ॥३२९४॥ दुलेभता
अन्तोमुहुत्तमेत्तं जहन्नयं चरणमेगसमयं तु । उवओगन्तमुहत्तं नानाजीवाण सव्वद्धं ॥३२९५॥ दारं
'आलस्से'त्यादि ॥ 'मोह' इतिकर्तव्यता मोहः । 'एए' इत्यादि । व्रतादिसामग्रीयुक्तस्तु कर्मरिपून विजित्याविकलचारित्रल॥७८२॥
॥७८२॥ क्ष्मीमवाप्नोति, यानादिगुणयुक्तयोधवजयलक्ष्मीमिति । आह च-'जाणे' इत्यादि स्वधिया वाच्यं यावत् 'एएहिं । एवं लभ्यते इत्याह-दिडे' इत्यादि ॥ दृष्टे जिनबिम्बे श्रेयांसस्येव, उक्तं कथानकमवस्तात , तथा श्रुते यथा आनन्दकामदेवाभ्यामुपरिमाङ्गेषु, अनुभूते साधुक्रियाया अनुष्ठाने वल्कलचीरेरिव पित्रुपकरणं प्रत्युपेक्षयतः, कथिकायामेतत् , कर्मणां च क्षये कृते चण्डकोशिकवत् , उपशमेन तु बनर्षिवत्, मनआदिषु प्रशस्तेषु सामायिकं लभ्यते। अथवा-'अणुकम्पे'त्यादि प्रतिज्ञाद्वारगाथा । दृष्टान्तगाथामाह--'वेज्जे' इत्यादि । अनुकम्पाप्रवणचित्तो जीवः सामायिकमवश्यं लभते, अनुकम्पायुक्तत्वात् , साधुदर्शनोपजातवैतरणिवैद्यपूर्वभवस्मरणजनितविज्ञानसाधुपादशल्योद्धरणप्रकटीकृतानुकम्पाफललब्धसामायिकदेवत्वापन्नधानरयूथपतिवत् , तथा इयमेव प्र. | तिज्ञा सर्वेष्वपि, हेतुदृष्टान्तौ तु कथानकार्थवशादन्यौ, अकामनिर्जरायुक्तत्वात् , स्नुषापादनूपुरापहास्वैलक्ष्यापहृतनिद्रान्तःपुरपालश्रेष्ठि-14 कथितमहादेवीव्यभिचारापराधनिर्विषयाज्ञप्तपथिचौराभ्याख्यानशूलपोतनमस्काराकामनिर्जरावाप्तदेवत्वमेण्ठवत् , तथा बालतपोयुक्तत्वात् समुच्छिन्नगोत्रवेष्ठिपुत्रसार्थवाहनियमितैकभिक्षाऽऽहारदम्भसिद्धप्रपन्नबालतपोऽनेकपिण्डिकसूचनालब्धोपशमेन्द्रनागवत् , तथा सुपात्रप्रयुक्तयथाशक्तिश्रद्धादानवत्सपालीसुतसाधुपयुक्तत्रिविश्रामपायसदानलब्धदेवत्वधनसार्थवाहसुतकृतपुण्यकवत् , तथाऽऽराधि
ARRORISESAR
LOCACCORPORANSACROCURES