SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती प्रतिपन्नादिमानं ॥७८४॥ ॥७८४॥ स्थितिप्रमाणमाह-'अन्तों' इत्यादि ॥ मात्राशब्दः स्तोकबहुत्वानेकस्थानान्तरज्ञापनार्थः, चरणमेगसमयं तु, सर्वचारित्रं, नान्यत् , सर्वाणि तूपयोगतोऽन्तर्मुहूर्त, नानाजीवानां तु सर्वाणि सर्वाद्धं । दारं । 'कति'त्ति दारं । अथ कत्येकसमये सम्यक्त्वादि सामायिकप्रतिपत्तारः, तथा प्राक्प्रतिपन्नाः प्रतिपतिताश्च ?, उच्यन्ते, क्रमेण, 'सम्मत्ते'त्यादि, एतदुक्तं भवति-प्रतिपद्यमानकमूलत्वादितरेषां तानेवाहसम्मत्त देसविरया पलियस्स असंखभागमेत्ताओ। सेढीअसंखभागो सुए सहस्सग्गसो विरई ॥नि.८४४॥ सम्मत्तदेसविरया पडिवण्णा संपई असंखेज्जा। संखेज्जा य चरित्ते तीसुवि पडिया अणंतगुणा गनि.८४५॥ सुयपडिवपणा संपइ पयरस्साऽसंखभागमेत्ताओ । सेसा संसारत्था सुयपडिवडिया हु ते सव्वे ॥३२९८॥ संवट्टियचउरंसीकयस्स लोगस्स सत्त रज्जूओ । सेढी तदसंखेजइभागो समए सुयं लहइ ॥३२९९॥ सा सेढी सेढिगुणा पयरं तदसंखभाग सेढीणं । संखाईयाण पएसरासिपमाणा सुयपवन्ना ॥३३००। सइ संखाईयत्ते थोवा देसविरया दुवेण्हपि । तदसंखगुणा सम्मट्टिी तत्तो य सुयसहिया ॥३३०१॥ मीसे पवजमाणा सुयस्स सेसपडिवन्नएहिंतो। संवाईयगुण च्चिय तदसंखगुणा सुयपवन्ना ॥३३०२॥ सट्ठाणे सहाणे पुवपवण्णा पवजमाणेहिं । हुन्ति असंखिजगुणा संखिजगुणा चरित्तस्स ।।३३०३॥ चरणपडिया अणंता तदसंखगुणा य देसविरईओ। सम्मादसंखगुणिया तओ सुयाओ अणंतगुणा॥३३०४॥ CAMERRORSCOPE
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy