SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य वृत्ती ॥७८५॥ सामण्णं सुयगहणंति तेण सव्यस्थ बहुतरा तम्मि । इहरा पइ सम्मसुयं सम्मत्तसमा मुणेयव्वा ॥३३०५।।। प्रतिपन्नापडियपडिवन्नयाणं सट्टाणे समहियं जहन्नाओ। सव्वत्थुक्कोसपयं पवजइ जहण्णओ वेगो॥३३०६॥ | दिमान 'सम्मत्त इत्यादि ॥ इहोत्कृष्टतः सम्यक्त्वदेशविरताः प्राणिनः 'पलितस्य क्षेत्रपलितस्य असंख्येयभागमात्रा निर्दिष्टाः, एत-18 | दुक्तं भवति-क्षेत्रपल्योपमासंख्येयभागे यावन्तः प्रदेशास्तावन्तो वर्तमानसमये सम्पकत्वदेशविरत्योः प्रतिपद्यमानकाः, तुशब्दादेशवि ॥७८५॥ | रतिप्रतिपत्तभ्यः सम्यक्त्वप्रतिपत्तारोऽसंख्येयगुणाः, देवनारकसद्भावात् , एवं तावदुत्कुष्टतः, 'जहण्णओ पुण दोण्हवि एगो वा | दोवित्ति, पूर्वाद्धं व्याख्यातं, तथा 'श्रुते'अक्षरात्मके सम्यग्मिथ्यात्वोभयरूपे विचार्य श्रेण्याः सिद्धान्तपरिभाषितापा असंख्येयभाग उत्कृष्ट एकसमये प्रतिपद्यमानकाः, 'जहन्नओ पुणरेगो', तृतीयपादोऽपि व्याख्यातः, तथाऽजितस्वाम्यादिकाले सहस्रायशः 'विरतिः' सर्वनिवृत्तिनरैः उक्कोसओ, जहण्णओ एगो वा दो वा, तदयमस्याः पौर्वापर्येण भावार्थ:-स्तोकाः प्रतिपद्यमानकाः सर्व| विरतेः, ततो देशविरतेरसंख्येयगुणाः, ततः सम्यक्त्वस्यासंख्येयगुगास्तत ओघश्रुतस्यासंख्येयगुणा इति, ततः पुनरेतत्पूर्वप्रतिपन्न के भ्योऽपि अनेनैव क्रमेणाल्पबहुत्वभाग्भ्यः एत एवासंख्येयगुणा भविष्यन्ति, तेभ्योऽप्येतत्पूर्वप्रतिपन्ना इति, यद्वक्ष्यति भाष्यकार:| 'सती'त्यादि 'मीसे'त्यादिगाथाद्वयमितिमूलगाथार्थः । एवं तावञ्चतुर्गामपि प्रतिपद्यमानकसंख्योक्ता, पूर्वप्रतिपत्रानामाह-'सम्मत्ते'| त्यादि । सम्यक्त्वदेशविरताः पूर्वपतिपन्नाः संप्रति वर्तमानसमयेऽसंख्येयाः जघन्यत उत्कृष्टतश्चेति शेषः, तथा संख्येया एवं चारित्रपूर्वप्रतिपन्नाः, अर्थतेषामेव प्रतिपतितसंख्यामाह-विष्वपि सम्यक्त्वदेशसर्वेषु प्रतिपद्य पतिता अनन्तगुणाः॥ अथ श्रुतस्य प्रतिपन्नान् प्रतिपतितांश्चाह-सुयपडी'त्यादि पुन्बद्धं कंठं । शेषा ये संसारस्था येषामधुना सम्यग्मिथ्याश्रुतं नास्ति ते सर्वे श्रुतप्रति CARSAACARSCORE
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy