SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य ॥७८६॥ पतिता एव, नहि तैर्भाषालब्धिन प्राप्तपूर्वेति ॥ अथास्यैव श्रुतस्य प्रतिपद्यमानकपूर्वपतिपत्रकसंख्याव्याख्यानार्थमिदमाह गाथाद्वयं ४ प्रतिपन्नाभाष्यकार:-'संवहिये' त्यादि ।। अत्र यथावल्लोकसंवर्तने सप्तरज्ज्वायता श्रेणी वाच्या, 'सेढी असंखभागो सुत्ते' त्यस्य व्याख्या- दिमानं | इह संवर्णं चतुरस्रीकृतस्य लोकस्य सप्तरज्जुश्रेणी-आकाशपदेशपङ्क्तिनिष्पद्यते तस्या असंख्येयभागः समये एकस्मिन् श्रृंत उभयात्मकं 'लभते' प्राप्नोति, सच्चसंघात इति शेषः ॥ 'पयरस्से'त्यादि व्याचष्टे-'सा'इत्यादि । सा सेढी सेढीए गुणिया पयरं, जहा सूती 18||७८६॥ | सूतीए गुणिया य पतरं, ततः किमित्याह-तस्स पयरस्स असंख्येयभागे यावत्यः श्रेणयस्तासां श्रेणीनामसंख्येयानां यः प्रदेशराशिस्त| प्रमाणाः श्रुतस्य पूर्वप्रतिपन्नाः, शेषास्तु श्रुतपतिता इति । तदेवं स्थिते तुशब्दाक्षिप्तार्थप्रकटीकरगार्थमाह भाष्यकार:-'सती'त्यादि । 'दुवेण्हं संखातीयत्ते सतित्ति द्वयोरपि-सम्यग्दृष्टिदेशविरतिराश्योः क्षेत्रपल्योपमासंख्येयभागत्वे सति 'स्तोकाः' खल्पा देशवि| रता इतरेभ्यो, यत आह-तदसंख्येयगुणाः श्रावकाः, असंख्यगुणाः सम्यग्दृष्टयः, तेभ्योऽपि च श्रुतसहिताः, असंख्येयगुणा इति वर्तते ॥ इदानीमेतानेव श्रुतसहितप्रतिपद्यमानकान् शेषपूर्वप्रतिपन्न केभ्यो निरूपयन्नाह-'मीसे इत्यादि । 'सुयस्स'ओघसुयस्स पत्रजमाणा संखातीयगुणच्चिय, केभ्य इत्याह-मीसे सेसपडिवन्नएहितोत्ति, मिलितेभ्यः शेषेभ्यः, सम्यक्त्वदेशसर्वपूर्वप्रतिपन्नकेभ्य इति भावना, तथा तदसंख्येयगुगाः श्रुतप्रतिपद्यमानकाः असंख्येयगुणाः श्रुतप्रतिपन्नाः, प्रतरासंख्येयभागश्रेणीप्रदेशमानत्वात् । स्वस्थानाल्पबहुत्वमाह-'सहाणे' इत्यादि । चउसुवि दारेसु सहाणेरजे पुबपवण्णा ते प्रतिपद्यमानकेभ्यः सकाशादसंख्येयगुणा भवन्ति, अपवादमाह-चारित्रस्य तु संख्येया एव । प्रतिपतितानुद्दिश्य पश्चानुपूर्त्या प्राह-'चरणे त्यादि, सुगमा । आह-श्रुतस्य सम्यक्त्वतुल्ययोगक्षेमत्वात् कस्मात्तत्र बहुतराः प्रतिपद्यमानकादयो भवन्ति ?, 'सामण्ण'मित्यादि ॥ पूर्वार्द्धमुक्तार्थ, इतरथा सम्यश्रुतं प्रति
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy