________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७८७॥
| सम्यक्त्वसमा एव विज्ञेयाः श्रुतप्रतिपद्यमानकादयः ॥ इह चतुर्ष्वपि द्वारेषु पूर्वप्रतिपन्नप्रतिपतितपद यो र्जघन्योत्कृष्ट भेदभिन्नत्वात् तद्वि| शेषप्रतिपादनार्थमाह- 'पडी त्यादि ॥ इह पडियपडिवन्नयाणं सङ्काणं सङ्काणं पडुच्च सव्वत्थ दारेसु जहण्णा उक्कोसपर्यं समधियं, | विसे साधियमित्यर्थः, प्रतिपद्यमानपदेषु तु नायं न्यायो, यतस्तत्र प्रतिपद्यते जघन्यत एकादिः, तस्य चोत्कृष्टपदस्यासंख्येयगुणत्वात् । दारं । अथान्तरद्वारमाह
कालमणंतं च सुए अद्धापरियहओ य देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होइ ॥ नि.८४६ ॥
मिच्छयस्स वणसइकालो से सस्स सेस सामण्णो । हीगं भिण्णमुहुत्तं सव्वे सिमिहेगजीवस्स ||३३०८ || | सुयसम्मागारीणं आवलियअसंखभागमेत्ताओ। अट्ठ समया चरित्ते सव्वैसि जहण्ण दो समया ॥ नि. ८४७ ॥ सुयसम्म सत्तयं खलु विरयाविरईय होइ बारसगं । विरईए पणरसगं विरहियकालो अहोरत्ता ||नि.८४८॥ सम्मत्तदेसविरया पलियम्स असंखभागमेत्ताओ । अट्ठ भवा उ चरिते अणंतकालं च सुयसमए ॥ नि. ८४९ ॥ तिण्ह सहस्सपुहुत्तं सयपुहुत्तं च होइ विरईए । एगभवे आगारसा एवइया हुंति नायव्वा ।। नि. ८५०॥ दोह पुहुत्तमसंखा सहसपुहुत्तं च होइ विरईए । नाणभवे आगरिसा सुए अणता उ नायव्वा ।। नि. ८५१ । । सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चोद्दसभागा पंच य सुयदेसविरईए । नि. ८५२ ॥
20
अन्तरद्वारम्
॥७८७॥