SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ विशेषाव सव्वजीवहिं सुयं सम्मचरित्नाइंसव्वसिद्धेहिं । भागेहिं असंखिज्जहिं फासिया देसविरई उनि.८५३॥ ६ अन्तरद्वारम् कोट्याचार्य । 'काल'इत्यादि॥ इह जीवः सकृदव, प्य सामायिकं पुनः कियन्तं कालमन्तरे कृत्वाऽवाप्नोतीति, उच्यते-तत्राक्षरात्मकमविशिष्टवृत्ती श्रुतमङ्गीकृत्य जहन्नओ अन्तर्मुहूर्तमन्तरं । उत्कृष्टं त्वाह-'काल'मित्यादि । इह श्रुतेऽक्षरात्मकसामान्ये लभ्येऽनन्त एव कालः, उक्कोसं II૭૮૮ अंतरं होइ त्ति संबन्धः, चानुस्खारयोरेवकारा(र)लाक्षणिकत्वात् , अयं च वनस्पतिविषयः, तथैकजीवं चाङ्गीकृत्येति । एवं सम्यक्श्रु. ७८८॥ | तेऽप्येकमन्तर्मुहूर्तमन्तरं कृत्वा, उत्कृष्टतस्त्वाह-उपार्द्धपुद्गलपरावर्त एव देशन्यूनोऽस्य, उक्कोसं अंतरं होइत्ति, केषामयं त्रोटः | पततीत्याह-आशातनावहुलानां "तित्थयर पवयण सुयं आययिं गणहरं महिड्डीयं । आसाएंतो बहुसो अणंतसंसारिओ होइ॥१॥"|ति वचनात् व्याख्या। 'मिच्छे'त्यादि । उक्कोसओ 'सेससति शेषस्य तु सम्यकश्रुतस्य शेषसामायिकत्रयलाभसामान्यः, उत्कृटोऽन्तरकाल इति शेषः । जघन्यमाह-सर्वेषां सामायिकादीनां 'हीनं' जघन्यमन्तरं भिन्न मुहूर्त, इह कस्येदमित्याह-एकजीवस्य, नानाजीवांस्त्वङ्गीकृत्य नास्त्यन्तरम् ।दारं। अथ कियन्तं कालमविरहेणैकादयो द्यादयो वा सामायिक प्रतिपद्यन्ते ?, आह-'सुय'इत्यादि। सुयसम्मागारीणं अविच्छेदेन प्रतिपत्तिकालः, कियानित्याह-आवलिकासंख्येयभागमात्राः समयाः, एतावन्तं कालमविच्छिन्नं तानि सकृत्तदवाप्तेः प्रतिपद्यन्त उत्कृष्टतः, चारित्रे त्वविच्छेदेन प्रतिपत्तिकालः कियानित्याह-अष्टौ समयान् यावदिति, तथा सर्वेषां सामायिकानां जघन्यतः (अविरहेण प्रतिपत्तिः) द्वौ द्वौ समयाविति । अथ द्वारगाथानुपात्तमप्येतत्प्रतिपक्षमाह-'सुयेत्यादि । श्रुतसम्य| क्त्वयोर्यदि प्रतिपत्तिविच्छेदकालो भवति ततः सप्ताहोरात्राणि, (ततः) पुनरवश्यं त्रिजगति कश्चित्प्रतिपत्ता संपद्यत इति, उक्को-3 सेणंजहण्णेणं समयो, शेषं सुगमम् । द्वारम् ।। अथैकजीवः कति भवग्रहणानि यावत्सामायिकचतुष्टयं प्रतिपद्यते ? इत्याह-'सम्म' REOGRESUCCESGROUG -* २०%-
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy