SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ वृत्ती विशेषावा इत्यादि ॥ सम्यक्त्वदेशविरतिमन्तो मतुलोपात् सम्यक्त्वदेशविरतास्ते पल्योपमा संख्यभागमात्राणि भवग्रहणानि, एतद् द्वयं प्रति-10l. अन्तरद्वारम् कोट्याचार्य पद्यते, चारित्रे त्वष्टौ भवान् प्रतिपद्यते, ततः सिद्धयति, जघन्यतस्त्वेकभवं, तथा अनन्तकालं च अनन्तभवरूपं श्रुतसामायिके | सामान्यरूपे विचार्य जीवः प्रतिपत्ता भवत्युत्कृष्टत इति शेषः, जघन्यतस्त्वेकमेव भवं, मरुदेवीस्वामिनीवत् । दारं ॥ साम्प्रतमाक र्षद्वारमाह-'तिण्ह सहस्से'त्यादि । आकर्षणमाकर्षः-तत्प्रथमतया ग्रहणं मुक्तस्य वा पुनरादानं, कवलास्वादनवत् , तत्र त्रयाणामा॥७८९॥ ॥७८९॥ द्यानां सहस्रपृथक्त्वमुत्कृष्टतो. यावना सहस्राणि आकर्षाणामित्यर्थः, तथा शतपृथक्त्वं च भवति विरतेराकर्षाणां, एवमेकभवेविवक्षिते जन्मनि एतावन्त आकर्षाः सम्यक्त्वादिविषया जीवस्य भवन्ति ज्ञातव्या इति । जघन्यतस्त्वेक एवेति । नानाभवानङ्गी| कृत्याह- 'दोण्ह'इत्यदि ।। द्वयोः सम्यक्त्वदेशविरत्योः 'पुहुत्त'त्ति सहस्रपृथक्त्वानि, कियन्तीत्यत आह-'असंखा' असंख्ये| यानि, एतदुक्तं भवति-असंख्यभरेकैकसहस्रपृथक्त्वं गुणितं सदसंख्येयानि सहस्राणि भवन्त्याकर्षाणां, तथा विरते नाभवेष्वाकर्षाणां | सहस्रपृथक्त्वं भवति, णवण्हं सयाणं अहहिं गुगणाओ, एवमेते नानाभवेष्वाकर्षाः, श्रुते त्वनन्ता इति । दारं ॥ अथ स्पर्शनामाह'सम्मत्ते' त्यादि ॥ सम्यक्त्वचरणसहिताः प्राणिनः सर्व लोकं स्पृशेयुः, किं बहिप्प्या ?, नेत्याह-'निरवशेष' असंख्यातप्रदेशमपि, केवलिसमुद्घातवत् , जघन्यतस्त्वसंख्येयभाग इति । 'सत्त'इत्यादि, 'सत्त य चोद्दसभागे सुत'त्ति उत्कृष्टश्रुतज्ञानी | अनगारोऽनुत्तरेषूत्पद्यमानः सप्तैव चतुर्दशभागान् स्पृशेत् , इलिकागत्या, तथा देसविरतीए सावगो पंचेव चोदसभागे फुसति अच्चुए उववजमाणो इलिकागत्या । अथवा सत्त सो चेव विसुद्धसुयनाणी, चशब्दात्सम्यग्दृष्टिश्चाधः पञ्चभागान् षष्ठयामुत्पद्यमानः, तथा पंच देसविरतीए अच्चुए, यच्चोक्तं-'छलच्चुए'त्ति तद् अवेयकापान्तरालमधिकृत्येति गुरवः, चशब्दाद् द्वयादींश्चान्य
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy