SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ विशेषाति , अधस्तु ते न गच्छन्त्येव घण्टालालान्यायेनापि तं परिणाममपरित्यज्येति ॥ अथ भाव(ग)स्पर्शनामाह-सव्वजीवेहि'इत्यादि ॥ सामायिककोट्याचाये है इहाक्षरात्मकं सव्वजीवेहिं सुयं पुढे, सांव्यवहारिकराश्यन्तर्गतैरिति तथा वाक्यशेषः, सम्यक्त्वचारित्रे सर्वसिद्धैः, तत्स्पर्शनमन्तरेण | निरुक्तयर्थः वृत्तौ सिद्धत्वाभावात् , तत्प्रतिपतितैरपि स्पृष्टे इति चेदुच्यते-अवधारणविधिः मर्यतां, तथा देशविरतिस्त्वसंख्येयैः सिद्धभागैर्बुद्धिपरिकल्पितैः स्पृष्टा, एकेन त्वसंख्येयभागेन न स्पृष्टा मरुदेव्या इवेति, विशिष्टा, अविशिष्टा तु प्रायः स्पृष्टेति । दारं । अथ निरुक्तिः, तत्र॥७९०॥ 5 ॥७९०॥ सम्मट्ठिी अमोहो सोही सब्भावदंसणं बोही । अविवजओ सुदिवित्ति एवमाई निरुत्ताइं॥नि.८५४॥ अक्खर सन्नी सम्मं साईयं खलु सपजवसियं च । गमियं अंगपावटुं सत्तवि एएसपडिवक्खा ॥नि.८५५॥ विरयाविरई संवुडमसंवुडे बालपंडियं चेव। देसकदेसविरई अणुधम्मोऽगारधम्मोत्ति ॥नि.८५६॥ सामाइयं समइयं सम्मावाओ समास संखयो । अगवजं च परिना पञ्चखाणं च ते अट्ठ॥नि.८५७॥ तच्चा सम्म दिहित्ति दसणं तेण सम्मदिहित्ति । मोहो वितहग्गाहो तदन्नहा दंसणममोहो ॥३३२१॥ मिच्छत्तमलावगमो सोही सम्भावया जिणाभिहियं । दंसणमिह तग्गाहो बोही तच्चत्थसंयोहो ॥३३२२॥ अव्विरीयं अविवजओ सुदिहित्ति सोहणा दिट्टी । सम्मत्तनिरुताई वच्चाणीहेवमाईणि ॥३३२३॥ एमेव सेससामाइयाण सव्वपरियायवयणाणं । वच्चाई निरुताई निरुतसहत्थमग्गेणं ॥३३२४॥ रागद्दोसविरहिओ समोति अयगं अउत्ति गमगंति । समयागमो समाओ स एव सामाइयं होइ॥३३२५॥ RECRUARMA
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy