________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥७९१ ॥
सम्ममओ समओत्तिय सम्मं गमणंति सव्वभूएसु । सो जस्स तं समइयं जम्मि व भेओवयारेणं ॥ ३३२६ || रागाइरहो सम्मं वयणं वाओऽभिहाणमुत्तिति । रागाइरहिअवाओ सम्मावाओत्ति सामइयं । ३३२७ ॥ अपक्खरं समासो अहवाऽऽसोऽसणमहासणं सद्वा । सम्मं समस्स वा सो होइ समासोत्ति सामइयं ॥ ३३२८ ॥ संखिवणं संखेवो सो जं थोवक्खरं महत्थं च । सामइयं संखेवो चोदसपुत्रवत्थपिंडोत्ति ॥ ३३२९ ॥ पावमवज्रं सामाइयं अपावंति तो तदणवज्जं । पावमगंति व जम्हा वज्जिज्जइ तेण तदसेसं ॥ ३३३० ॥ पावपरिच्चायत्थं परितो नाणं मया परिष्णत्ति । पइवत्थुभिकखाणं पञ्चक्खाणं निवित्तित्ति ॥३३३१ ॥ दमदंते मेयज्जे कालगपुच्छा चिलाय अत्तेय । धम्मरुइ इला तेयलि सामइए अट्टुदाहरणा ॥। ३३३२ ॥ क्विंतो हत्थसीसाउ दमदंतो कामभोगमवहाय । णवि रज्जइ रत्तेसुं दुट्ठे सु न दोसमावज्जे ॥३३३३॥ दिजमाणान समुकस्संति, हीलिजमाणा न समुज्जलंति । दंतेण चित्तेग चरंति धीरा, मुणी समुग्धातितरागदोसा जह मम णपियं दुक्खं जाणिय एमेव सव्वजीवाणं । ण हणति ण हणावेइ य सममणतो तेण सो समणो ॥ ३३३५ ॥ त्थिय सि कोइ वेसो पिओ व सव्वेसु चैव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पजाओ ||३३३६ || तो समणो जइ सुमणो भावेण य जइ न होइ पावमगो । सयणे य जणे य सनो समो य माणाव माणेसु ||३३३७॥
जो कचगाव हे पाणिदया कोंचगं तु णाइक्खे । जीवियमणपेहन्तं मेयज्जरिसिं नम॑सामि ||३३३८ || निडियाणि दोन्निवि सीसावेढेण जस्त अच्छीणि । णय संजमाइ चलिओ मेयज्जो मंदरगिरिव्व ३३३९
| सामायिकनिरुक्तयर्थः
॥७९१ ॥