SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ विशेषाव सामायिकनिरुक्तयर्थः कोट्याचार्य वृत्ती ॥७९२॥ ॥७९२॥ दत्तेण पुच्छिओ जो जण्णफलं कालओ उ तुरमिणीए । समयासमाहिएणं सम्म बुझ्यं भयंतेणं ॥२३४०॥ जो तिहि पएहिं धम्मं समभिगतो संजमं समभिरूढो । उवसमविवेगसंवर चिलायपुत्तं णमंसामि ॥३३४१॥ अहिसरिया पाएहिं सोणियगन्धेण जस्स कीडीओ। खायन्ति उत्तिमंगं तं दुक्करकारयं वन्दे ॥३३४२॥ धीरो चिलायपुत्तो मूइंगिलियाहिं चालणिव्व कओ । जोतहवि खजमाणो पडिवन्नो उत्तम अहूं ॥३३४३।। अड्डाइज्जेहिं राइंदिरहिं पत्तं चिलायपुत्तेण । देविंदामरभवणं अच्छरगणसंकुलं रम्मं ॥३३४४|| सयसाहस्सा गन्था सहस्स पंच य दिवड्डमेगं च । ठविया एगसिलोगे संखेवो एस नायब्वो ॥३३४५॥ जिण्णे भोयणमत्तेओ, कविलो पाणिणं दया । बहस्सईरविस्सासो, पश्चालो थीसु मद्दवं ॥३३४६॥ सोऊण अणाउहि अणभीओ वज्जियाण अणगं तु । अणवजयं उवगतो धम्मलई नाम अणगारो ॥३३४७॥ परिजाणिऊण जीवे अजीवे जाणणापरिणाए । सावजजोगकरणं परिजाणति से इलापुत्ते ॥३३४८॥ पच्चक्खेऽविय दट्ट जीवाजीवे य पुनपावं च । पञ्चक्खाया जोगा सावजा तेयलिसुतेण ॥३३४९॥ इह एस उवग्घाओऽभिहिओ सामाइयस्स तस्सेव । अहुणा सुत्तप्फासियनिज्जुत्ती सुत्तवक्खाणं ॥३३५०॥ 'सम्मट्टिी' त्यादिद्वारगाथाश्चतस्त्रः। तच्चा सम्म' इत्यादि आद्यद्वारगाथाविवरणगाथाः ३ । 'अक्खरे'त्यस्य तु'एवमेवे त्यारि गाथा । सामाइयमित्यादेविवरणम्-'रोगे'त्यादि स्पष्टार्थाः ॥ 'अप्पक्खर' मिति तऽप्पक्स्वरं समासः चतुरक्षरत्वात्सामायिकस्य, एवं तावदव्युत्पत्तिपक्षे । अथ समासशब्दव्युत्पादनार्थमाह-अथवा 'ऽऽसोऽसणं' ति 'पोऽन्तकर्मणी'त्यत आत्मा
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy