SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ USA नमम्कारेउत्पच्यादीनि वृत्ती ७९३॥ विशेषाव तस्य ज्ञानदर्शनचारित्रत्रयप्रक्षेपणात् सामायिकं समास उच्यते । तथा 'अहासगं सद्देत्ति अस्यार्थः, अथवा सम् असनमिति स्थिते कोव्याचाया पुनः संशब्दोऽस्तित्वसाधुत्वप्रशंसादिष्वितिकृत्वा सम्यगसनं समासो, भावार्थः प्राग्वत् , तथा 'सम्म समस्स वाऽऽसो'त्ति 'वा' अथवाऽर्थः, अथवा 'आस उपवेशने' ततश्च 'सम्यक् सम्यक्चरणेन 'समस्य' मध्यस्थतायाः खल्वात्मन्युपवेशो यः स समासः सामायिक भवतीति । शेषं मूलटीकातः ॥ तदेवमुपोद्घातः समाप्तः॥ 'इती' त्यादि । इतिशब्द उपोद्घातनियुक्तिपरिसमाप्ति॥७९३॥ | सूचनार्थः, कस्य ?, सामायिकस्य, तस्यैव प्रक्रान्तत्वादुच्यते, अथेदानी किं कथयिष्यसीत्युच्यते-तस्यैवाधुना स्पर्शनियुक्तिर्वक्तव्या. किमुक्तं भवतीत्याह-सूत्रव्याख्यानम् । एतच्च क्व भवतीत्यत आह सुत्तं सुत्ताणुगमे तं च नमोक्कारपुत्वयं जेण । सो सव्वसुयक्खंधभतरभूओत्ति निदिहो॥ ३३५१॥ तं चावसाणमंगलमन्ने मन्नंति तं च सत्थस्स । सव्वस्त भणियमंते इयमाईए कहं जुतं ॥३३५२॥ होजाइमंगलं सो तं कयमाईए किं पुणो तेणं । अहवा कयंपि कीरइ कत्थावत्थाणमेवंति? ॥३३५३॥ तम्हा सो सुत्तं चिय तदाइभावादओ तयं चेव । पुवं वक्वाणे पच्छा वोच्छानि सामइयं ॥३३५४॥ उप्पत्ती निक्खेवो पयं पयत्यो परूवणा वत्थु । अक्खेव पसिद्धिं कमों पओयण फलै नमोकारो 'सुत्तमित्यादि । सुतं 'सुत्ताणुगमे' अणुगमदुतीयमूलभेदे । तच्च कथं व्याख्येयमित्याह-तच्च सामायिकसूत्रं नमस्कार| व्याख्यानपूर्वकं व्याख्येयमिति स्थितिः, केन कारणेनेत्याह-येन कारणेन प्रागसौ 'सव्वें' त्यादि स्पष्टं, प्रयोगो-नमस्कारस्थे| दानीमवसरः, सर्वसूत्रादित्वादुमयसम्मतसर्वसूत्रादिपदवत् , अतः 'उप्पत्ती' त्यादि गाथा । अथवाऽधुना परमताक्षेपपरिहारद्वारे RE%E5AGACHE
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy