SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥७९४ ॥ णास्या अवतारमाह-'तं चावसाण मंगलमन्ने मन्नंति' ति तं च-नमस्कारं अन्ये - व्याख्यातारो मूढमतयः 'अवसान मङ्गलं' पर्यन्तमङ्गलं मन्यंते, किह ?, आदिमध्यमङ्गलद्वयस्यातिक्रान्तत्वात् त्रिविधमङ्गलस्य च प्राक् प्रतिपादितत्वात् उच्यते 'तं चे'त्यादि, 'तत्' अवसानमङ्गलं सव्वस्त सत्थस्त छन्त्रिहस्त अन्त एव प्रतिपादितं नान्यत्र ततः किमित्यत आह- नमस्कारस्त्वादौ सूत्रस्य वर्त्तत इति कथं युक्तं तद्वचनं १, न युक्तमित्यर्थः, पूर्वापरविरुद्वत्वात् माता मे वन्ध्येति वचनवत् ॥ परमेवाशङ्कते - होजा इत्यादि । तत्रैतत्स्याद् -आदि मङ्गलमेवासौ सूत्रादौ व्याख्यायमानत्वान्नन्दीवत्, तदादावेवाभिनीत्यादिना कृतमतः किं पुनस्तेन ?, प्रयोगो - नन्वादिमङ्गलेऽप्यसावनर्थकस्तस्य कृतत्वान्नन्दीवद, पर आह-कृतेऽप्य सावधुनाऽपि कर्तव्यो निर्जरार्थत्वात्, त्रिः सामायिकोच्चारणवत्, उच्यते-अथ चेत्कृतमध्यादिमङ्गलं क्रियते क्रियमाणे च गुणो दृष्टस्ततः कुत्रावस्थानमेवं सर्वसावद्ययोगविनिवृत्तिक्रियायामिवेति, तस्मादेवं शेषवचन संप्रदायोच्छेदः स्यात् ॥ अथाऽऽत्मीयं हृदयार्थमाविष्कुर्वन्नाह - 'तम्हा' इत्यादि स्पष्टा । तस्मादसौ नमस्कारः सूत्रमेव तदवयव एव तदादिभावाद् यावत् किञ्चित्सूत्रं पठयते तत्सर्वं तदादीति भावना, यस्मादेवमतस्तक मेवेत्यादि स्पष्टम् ॥ उप्पत्ती त्यादि । उत्पतनमुत्पत्तिः, साऽस्य नयानुसारतश्चिन्त्या, निक्षेपणं निक्षेपः सोऽस्य कार्य:, तथा पद्यते ' ऽनेनेति पदं तच्चास्य वाच्यं तथाऽऽदावर्थश्च वाच्यः, तस्य च निर्देशः सदाद्यनुयोगद्वारविषयत्वात् प्रकर्षेण रूपगा प्ररूपणा कायेति, वस्तु तदहं वाच्यम्, आक्षेपः कर्त्तव्यः, प्रसिद्धिः - परिहारो देयः क्रमोऽर्हदादिर्वाच्यः, प्रयोजनं तद्विषयमेव, अथवा येन प्रयुक्तः प्रवर्त्तते तत्प्रयोजनं- अपवर्गाख्यं, तथा फलं च तच्च क्रियाऽनन्तरभावि स्वर्गादिकं, अन्ये तु व्यत्ययेन प्रयोजनफलयोरर्थं कथयन्तीति, एभिर्द्वारैरयमनुगन्तव्य इति पिण्डार्थः ॥ अथ 'यथोद्देशं निर्देश' इत्युत्पत्तिद्वारमाह , नमस्कारेउत्पच्या दीनि ॥७९४ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy