SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोट्याचार्य AS- ॥६४६॥ विरियंति बलं जीवस्स लक्खणं जं व जस्स सामत्थं। दव्वस्स चित्तरूवं जह वीरिय महोसहाईणं ।।२६६८॥ ६ उत्पादादीजमिहोदइयाईणं भावाणं लक्खणं त एवऽहवा । तं भावलक्षणं खलु तत्थुदओ पोग्गलविवागो ॥२६६९॥ नां लक्षणता उदए सइ जोतेण व निव्वत्तो उदय एव योदइओ। उदयविघाय उवसमो उवसम एवोवसमिउत्ति ॥२६७०॥ खय इह कम्मअभावो तब्भावे खाइओ स एवऽहवा। उभयसहावो मीसो खओवसमिओ तहेवायं ॥२६७१॥ ४॥६४६॥ सव्वत्तो किर नामो परिणामोऽभिमुहया स एवेह । परिणामिउत्ति सुद्धो जो जीवाजीवपरिणामो॥२६७२॥ सम्मत्तचरित्ताई मीसोवसमक्खयस्स भावाइं। सुयदेसोवरईओ खओवंसमभावरूवाओ॥२६७३।। सामाइएसु एवं संभवओ सेसलक्खणाइंपि। जोएज भावओ वा वइसेसिय लक्खणं चउहा ।।२६७४॥ सद्दहणाइसहावं जह सामइयं जिणेपरिकहेइ । तल्लक्खणं चिय तयं परिणमए गोयमाईणं ॥२६७५॥ 'णाणु' इत्यादि । इह वस्त्वनुत्पन्नं यतो न लक्ष्यते तेनोत्पादोऽपि वस्तुनो लक्षणं, किंविशिष्टस्येत्याह-संभवतः' उत्पद्यमा६ नस्य, एवं यथाऽयं तथा विगमोऽपि लक्षणं, एवकारस्य भिन्नक्रमत्वेऽपिशब्दार्थत्वात् , किंविशिष्टस्य ? -विगच्छतः । तदेवमुपमयाऽ स्यापि लक्षणत्वे सिद्धे प्रपश्चार्थमाह-'लक्खी'त्यादि । यस्मादुत्पन्नवदुत्पादाद् विगतं विगमेन लक्ष्यते, यस्माच विगमादृते संभूत तिरेव नास्त्यतो विगमोऽपि लक्षणं, कस्य ?, वस्तुनो-द्रव्यस्य, किंविशिष्टस्य ?-विगच्छतः, किंविशिष्टः ?-अनन्यः । तथा चैकदैव |त्रयं लक्ष्यत इति । भावार्थमाह-'अंगुली'त्यादि । अंगुलिद्रव्यं ऋजुता पर्यायः अङ्गुलिश्च ऋजुता चाङ्गुलिऋजुते इति, अङ्गुलिऋजुतयोःनित्यत्वं प्रसूती अङ्गुल्य॒जुतानित्यत्वप्रसूती, नित्यत्वं च प्रसूतिश्च नित्यत्वप्रसूती, वक्रत्वस्य नाशो वक्रत्वनाशः, अङ्गुल्य॒जुतानित्यत्व 6436****** *
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy