SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्तौ ॥६४७|| ROLOCARRANGAROO प्रसूती च वक्रत्वनाशश्चाङ्गुल्यूजुतानित्यत्वप्रतिवक्रत्वनाशास्तेषां भावस्तचं तस्मात् , किमित्यत आह-'समयं लक्खिजई' युगपत्सं ३ युगपत्ता उत्पादादी| वेद्यते उत्पादविगमधौव्यत्रयं, स्थित्यभावे तयोरभावाद् , आह च-'न इतरथा' स्थित्यभावे तौ न लक्ष्येते (अ) नास्पदत्वात् , एवं यथा-18 ना लक्षणता ऽङ्गुलिद्रव्यस्य तथा सर्वस्य शेषस्य द्रव्यस्य पर्यायाः-उत्पादविनाशादयः एवं लक्ष्यंते, एवंगतिकत्वाद्वस्तुगतेः॥६०-६२॥ कश्चिच्चो| द्यचञ्चुराह-'उप्पा'इत्यादि । उत्पादस्य हि युक्ता लक्षणता सत्त्वात् ध्रौव्यवत् ,ण विणासस्स, जुत्ता साइति वर्त्तते, कुतः?-'असतो' है ॥६४७॥ |त्ति असत्त्वाद्वन्ध्यासुतस्येव, अतः किमुच्यते-'तह चेव विगच्छयो विगमोत्ति । निरूपाख्यविनाशवादी चायं परः-'नासो'इत्यादि। पच्छद्धं, वा-अथवा त्वन्येनैव । तदेवं वस्त्वभाव एव, नाशोपलक्षितत्वेन त्वयाऽभ्युपगम्यमानत्वात् खपुष्पवत्, अभावो नाश इति पर्यायः तेन, एतदुक्तं भवति-अभावोपलक्षितत्वादभावो नाश इति, स कथं लक्षणं भवतीति, अत्र समाधिगाथा-'णासो'इत्यादि । नाशाख्यः। पर्यायो भावः संभूतिहेतुत्वाद्-उत्पत्तिहेतुत्वाद् वस्तु ध्रुवत्ववत्, ततश्चासिद्धौ हेतू, अतः सुष्टुच्यते-तह चेव विगच्छतो विगमोत्ति, तदेवमनेन प्रमाणेन पूर्वपक्षे निवर्तिते उत्पादविनाशपर्यायमात्रावलम्बित्वेन द्रव्यापलापी कदाचिद् दृष्टान्तासिद्धिं मन्येत,अत आह-अथवा भावो नाशः वस्तुप्रभवादिभावादुत्पादवत् , को हेत्वर्थः इति चेदुच्यते-प्रकर्षण भवनं प्रभवो-जन्मानन्तरं स्वरूपास्तित्वपरिणामः १ ततो | विपरिणामः २ ततो वर्द्धनं ३ ततो रूपक्षयः ४ ततो विनाशः ५ ततः पुनरपि जन्म ६,पुनरपि जीवद्रव्यस्य त एव तथा पर्यायाः षड्,18 भावविकारचक्रस्यापरिसमाप्तेः, अतो विनाशभावसिद्धिर्द्रव्यसिद्धिश्च, निराधारयोर्नाशोत्पादयोर्वार्तामात्रत्वात् । तदेवं नाशस्य भावत्वे | सिद्धेऽपि किमित्यत आह-'नासो'इत्यादि, तन्नाशोपलक्षितमपि नैव भावो भवति, किं तर्हि ?, अभाव एव, इत्थं तत्परिणामस्वभावत्वात् , अन्यथा नाशपरिणामात् , अन्यथा उत्पादेन धौव्येण चोपलक्षितं तद्वस्तु भवतीति । अथवा तस्मात्-'नासो' इत्यादि तत्स्थित्याख्य GANAMANCHAR
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy